पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
वीरवैरागिचरितम्


सघोरास्थले च दुर्गमेकं निर्माप्य वैरागिवीरः शत्रूणाम् बाधा: सनिर्बन्ध- मेवोत्तीर्यार्त्तवान्युपभुञ्जानः फलानि प्रकृते: तेजस्तिग्मतामपि सहमन: निर्बाधगत्या सर्वत एवास्त्रमोक्षान् कुर्वाणः मुसलमानानां धैर्यम् बभञ्ज । धैर्ये भग्नाश्च ते प्रकाशयुद्धपराङ्मुखीनाः दुर्गम् परितः परिरवाः परिवेश्य भूगर्भप्रणालीश्च निर्माप्यबृहत्कायनालीयन्त्रं च निधाय तथा नाम गुलिकास्त्रवर्षामकुर्वन् यथा नाम वैरागिवीरवीरा: भग्नाशाः नलीयन्त्रमेव निराधारीकर्तुम् प्रयस्यन्तः पातालान्तर्गता: नालीयन्त्ररज्जुगुणमेव श्लथीकर्त्तुम् पारयन्तः सौभाग्यमात्मीय- मेवालभन्त ।

 विक्षुब्ध: फ़रूर्खसियारः लवपुरराज्यपालमेव पदच्युतञ्चकर । ज़बरदस्त खानश्च पदच्युतः अब्दुस्समदखानमुत्तराधिकारिणमलब्ध । जाकिर्यख़ानश्च जम्बूसैन्यगोप्ता बभूव । उभावेव वैरागिवीर- विनाशायादिष्टौ । शासकीयसैन्यै: सर्वतो निरुद्धा: शिष्यवीराः दुर्गा- न्निष्क्रान्ताः त्रयोदशाधिकसप्तशताधिकसहस्रतमीये ख्रीष्टाब्देऽक्टूबर- मासे मुसलमानानिष्टिपशुमारं मारयन्तः लोहगढ़गतं वैरागिवीरं परित्रातुमुग्ररूपा: परितो वर्धमानाः पराजयं नैव प्राप्नुवन् वैरागि- वीरश्च यानायासनमपेक्षमाणः उपेक्ष्य शत्रुसंघातं पर्बतदुर्गाण्येव संश्रित्य सैन्यं स्वकीयं संवर्धयामास । सधौरालोहगढदुर्गद्वय स्वामित्व- मभिज्ञाय सम्राट् सुतरां सोल्लासः उत्ताम्यमानश्च पुरस्कारैरुपहारैश्च स्वसैन्य पतीन् समलञ्चकार । लवपुरप्राप्तः समदखानः सम्राजा सभाजित: मुलतानं प्रस्थितः । चतुर्दशाधिकसप्तशताधिकसहस्रतमेऽब्दे मार्चमासस्य षष्ठयां तारिकायां राजपुत्राधिष्ठानं प्रदेशं प्रतिप्रचलितः।

 सम्राड़िवजयमपेक्षमाणः पठाना: सर्वत्र जगत्यां जघन्यकर्माणि कर्तुम् प्रोत्तेजिता: शिष्यसंघप्रतर्दनप्रायप्रतिज्ञाप्रवणाः प्रतिक्षणं प्रतिपदं च वैरागिवीरवीरविनाशधृतप्रणाः व्रणङ्कितहेतिततितर्जनतरस्विनः तूर्णतरतुरगघटघटितव्यूहरचना: परिवार्य पिष्णन्तः पशूनिवासृक्पूर- प्लवतरणीयं जगत्सर्वं चिकीर्षन्तः चक्रव्यूहरचनरेचकाचरणचुञ्चवः चारचुञ्चुभि: चाटचेटैः चटचटायमानाः चेटिचाटूक्तिसञ्चार्यमाणाः जङ्गमः प्लवङ्गा इव परित: प्रनृत्तपेशला: चारभटनाटकनाट्यनटा इव नर्त्त्यमानाः नृपशुभिः स्वकीयैः मदलालसा अपि मद्यालसाः मोहविक्लवतामवापुः । जगत्सिम्हाभिधं शिष्याघिपतिमभिधाय सेनापतिं शिष्याः शौर्यं श्रयन्तः श्रियमवितेनुः ।