पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
वीरवैरागिचरितम्


मेवावस्याय पर्वतीय प्रदेशोऽस्मिन् प्रविष्टनकट पुरमभिव्याप्य वैरागिवीरो जम्बूद्वीपराज्यपाल;वाजिदखानसम्मुखीन: तदीर्यापतृप्यपुत्रेण शमसखाननाम्नापि द्वन्दभावमापादित: गुरुदासपुरविषये बहूरामपुर- नगरगतः भयंकरसंग्रामसंयत **सं*** घोरप्रचार कान्तारमभि- लीन: आसन गृणमधिष्ठाययानाभिमुखो निग्रहविधिन्सृरपि शोर्यसंधित्सुः वैरीरुधिर पिपा्सृरिव सृक्कणो लेलिदान् क्षुत्क्षामकण्ठसिम्ह इवोत्पतिष्णुः सर्वत एवेषुप्रहारान् तथा मृमृचे यथा नाम क्रोष्टार इव चीत्कुर्वाणा: यवनहतका: हताहता: दिक्षुर्निपेतृ: शमसखानोऽपि निहत: वाजिदखानश्च क्षतविक्षतः सजातीयैः सममेव रणभूमौ निकृत्तकाय: रायपुर श्मशान निखातो नमशेषतां लेभे ।


 प्रोत्तेजितश्चाप्यवरङ्गजीवः
 बह्रामयुद्धेकदनं निशम्य ।
 मन्त्राहितः सर्प इवोत्फणः सः
 फूत्कर्तुमारेभ इतीति वृत्तः ।। ८ ।।


 घनेषणाविहितमोहश्च वेरगिवीर: कलानौराचलपतनयोर्वर्त्तमानः मुग़लसाम्राज्यसमृद्धिपेशलयो: स्थलयो: सौभाग्यमात्मीयमतिमेवमानः यथेष्टमादाय धनान्युपकरणानि च लवपुराभिमुखः सविध एव सति सम्राजि इरावतीसरितमुत्तीर्य रचनादो आबगतो जम्बुगिरिगह्वरगतानेव प्रदेशान् प्रविवेश । मुहम्मदामीनखान अघरखानरुस्तमदिलखनसैन्य- नायकत्रयेणतिसृभ्योदिभ्य एवाक्रम्यमाणोऽपि वैरागिवीरः नीतिशौर्य- सम्मिश्रणाश्रयः गिरिदुर्गकन्दराश्चोल्लंघयन् प्रतिमुख स एवाभिप्लुत्य सैन्यदलै: स्वकीयै: नायकत्रयदलघर्षणक्रिया तथा समारब्धा यथा नाम ध्वस्तोत्साहः रुस्तमदलखान: परोलकठूआग्रामगतवास्तव्यानेव पेष्टुमाचक्राम सहस्रशश्च गावो हता: स्त्रीपुरुषाणां तु का कथा ।

 एकादशाधिकसप्तशताधिकसहस्रतमे खोष्टाब्देऽगस्तमासे बहादुर- शाह सम्राट्लवपुरेविराजमानो न दुर्गनिवेशमादधे प्रत्युत् इरावती कूलकल्माषितेऽन्वलग्रामपरिसरे शिविरमास्थाय वैरीवैरनिर्यातन निध्याननिष्ठ एवासनगतः यानापेक्षी शस्त्रास्त्र परिवेश विहित विशङ्कट- यन्त्रयानागारः दिवानिशं सामन्त समुदायसंस्कार संविग्नचेता: कान्दिशीकं रूस्तमदिलखानं स्वसमक्षमेव प्रस्तोतुमियेष । निशि निकषागतं च तं सनिमड़पादं बन्दोग्राहग्रहणायादिदेश । सर्वामस्य स्वकीयां सम्पदं सः राजकीयमृक्थरूपाम् चकार । परम्--