पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
वीरवैरागिचरितम्


 कोटलाबेगमस्थले च लवपुरनेदीयो भागे सैन्यद्वितयं सांमुख्यगतम् । शिष्यवीराश्च मृगादना इव क्रव्यादनांस्तान् निहन्तुं पतत्रिषु श्येना इव तथा निपेतुर्यथा नाम नामावशेषोऽपि न तेषां लब्धुमशक्यत ।

 जालन्धरदोश्राबगताश्च शिष्या: स्वल्पफलेनैव सन्तुष्टाः विश्वस्ताश्च स्थलीयप्रशासकशमसखानं नन्तुमेव समदिक्षन् । शमसखानश्च नीतिपटुः पटीयानपि संग्रामरागे नेदिष्ठोऽपि दोर्देमन- भावे दौरात्म्यकौशलप्रकाशे दविष्ठोऽभूत् सीसकचूर्णपुञ्जप्रसेवकांश्च शिष्येभ्यः सम्प्रेष्य सन्धित्सुरपि विग्रहगरीयान् सममेव सैन्यसमवायैः गुप्तिगतान् गुप्तभागान् दलैः संनिरोध्य वृकवृत्तिगूढान् स्वकीयान् पृतनापतीन् समुरजवाद्यनाद: शिष्यसैन्यमाक्रान्तुम् समप्रैरयत् । सम्प्रेरिताश्च ते शिष्यैरपि सोत्साहमुत्प्लुत्योत्प्लुत्य सभेरीनादं अन्तरिक्ष एव गुलिकास्त्रमोक्षै: सन्तोलिताः सविस्मया इव शत्रुबलसौष्ठवं प्राशंसिषुः याने भग्नाशाश्च सन्धिपरिहारजुषा: आसनमपेक्षमाणाः द्वैधोभावोद्भावनसापेक्ष्याः सुरक्षितस्थलेष्वेव संश्रयमाचक्रुः । वैरागिवीरोऽप्यत्रागतः सुल्तानपुरराहोंस्थलवास्तव्य एव शत्रुसंघैककालनिमित्तोभूय वप्रप्राकारप्रतोलीगतान् खातोत्खात- परिखापरिवेशांश्च दलैः स्वकीयै: परिपूर्य शत्रुसंक्रान्तिमप्रेक्षमाणाः स्वसैन्यसंघान् सतर्कश्चकार । शमसखानोऽपि शत्रुपक्षमभिभाविनं गत्वा संग्रामगीतिं व्यरमयत् दशोत्तरसप्तदशशतमे ख्रीष्टाब्देऽक्टूबर- मासस्यैकादशेऽहनि राहोंसङ्घर्षः समजायत तद्गतश्च शिष्यविजयः बहादुरशाहसम्राजे पञ्चविम्शतिम्यां तारिकायामेव सन्देशितः ।

 विद्रोहदाहज्वरदग्घश्च सम्राट् शिष्यसंघसङ्घर्षदावशान्तये अशान्तचेताः मुहम्मदकरीबशाख्यानुजबिद्राणविहिततोषः दायाद्य- विद्रोहधृतदोषहेतुविज्ञानलुब्धांश्च विरोधविद्रधिदूषितदेहांश्च दस्यु- भूतान् आरूढमूलान् प्रकृतिपुरुषांश्च धर्षयितुकामः सः बहदुरशाहः बाह्यान्त:कोपक्लृप्तिकलुषितदण्डव्यवहारश्च पञ्चापप्रान्तान्तर्गतशिष्य- गणगौरवगानगाथाभिश्च दूनचेताः मुगलसाम्राज्यमूलोत्पातकार्याणि च पूर्वानुमानेन विचिकित्समानः मनोविकारमात्मीयं च निगूढं विदधानः स्वकार्यभारलघूकरणाय स्वकीयसचिवं मुनीमखानमेव द्विषद्द्वेषापहारायानुयोजयन् बन्दाबहादुरस्य जीवग्राहं ग्रहणाय य प्रेरयन् शिष्याणां पुरस्तात् चाग्रगतिम् निरादरमेवाकलयन् शोषणविधितोष एव संरमयाञ्चकार ।