पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
अथ चतुर्थं उच्छ्वासः


मनुभवन् प्रकाशप्रयाणभूमावागन्तुमपि यदा नोत्साहमकरोत् तदैव तदीय कातरत्वं निगूहितु कामाः मुल्लाह काजीवर्याः धर्म संरक्षकव्यवहार व्याजविघाविधानशीलाः आबालवृद्धं समर्थजनं सैन्यदलपरियोजनाय प्राचोदयन् । मुसलमानविद्वेषदष्टाश्च हिन्दुजनाः तथैव येतिरे यथा देशोदास्यशृङ्खलाभिर्न संयोज्यताम् । चतुर्धाविभक्ताश्च शिष्याः चतुरङ्गबलसमुदयं संविदानाः लवपुरं केन्द्रबिन्दुम् विधाय भरताभिधग्राम वास्तव्यग्रामाक्षपटलिकदायदत्तं दुर्गं चतुर्द्वारमग्निगृहकल्पं विचार्य शत्रुसंहारविधानशीलाः प्राणपणेनापि भूभारती संरक्षणकृतप्रतिश्रुतयो- ऽहर्निशं वीवधासारप्रसारप्रतीक्षणपराः शत्रुयोधयुद्धघस्मरा इव श्वापदाः नीतोरपि नयन्त: तथा संमिलिताः यथा नाम न कोऽपि तेषां युगान्तरेषु गर्हणां कथयितुं पारयति । शत्रवोऽपि दान प्रतीक्षाः आसनमादधानाः दुर्गपरिवारयन्तः मौहम्मदनामधेय जयकारान् कथयन्तः 'जेहाद’ भाव माकारयन्तः आक्रोशैर्विक्रोशमानाः स्वाश्वद्विपपदातीन् तथा व्यधापयन् लवपुरामृतसरगुरुदासपुरान्तर्गतं रियार्कीकन्धीग्राम पटलमधिष्ठाय शिष्यगणा: सैन्यदलैः स्वकीयैः भगवानायदुर्गगताः मुसलमानैः परित आक्रान्ताः हैदरीकेतुश्चात्रागतः। सैन्यद्वयस्य गुलिकास्त्रवृष्टि प्रहारास्त- थाविघा अभवन् यथा नाम शवा एव शयानाः भूतधात्रीक्रोडभूषाभूताः बीभत्साकारमेव दृश्यं प्रास्तुवन् । रक्तरञ्जिता च भूरसृक्प्रस्रविणीव प्रातीयत । शिष्याश्च तद्दुर्गान्निःसृत्य शत्रुसंघ प्राकारान् प्रस्फोटयन्तः निमिषमात्रेणैव दुष्प्रापा अभवन् । दुर्जेयव्यवहाराश्च सन्तः ते तेभ्यः कान्दिशीकेभ्यः कदर्य्या: अभवन् । कदपंताश्च कदर्यहतकास्तान् मन्यमानास्ते हिन्दूंश्च तर्जयन्तो निराकुर्वाणाः स्वप्रशासकमपि कदर्थयितुमारब्धा: ।


 संज्ञातसाराश्च समेतवीरा:
 शिष्याः शिखाबद्धगताश्च रोषम् ।
 सिम्हास्यदम्ष्ट्रालमुदारवेशम्
 सन्धाय सङ्ग्रामरताः बभूवुः ।। ३ ।।


 रुद्धाश्चते दुर्गगता: सुधीरा:
 शस्त्रास्त्रगोलैश्च हतान्विरुद्धान् ।
 तान् शत्रुयोधांश्च निरोधमुक्तान्
 सर्पानिवाभास्य गताः हि तोषम् ।। ४ ।।