पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ चतुर्थ उच्छ्वासः



 पुंसो जगत्याम् नहि तोषभाव:
 रोषारुणो वैभवमाजुहोति ।
 ऐश्वर्यमेतच्चलभङ्गुरं सत्
 यात्यागतं चक्रविधानवृत्त्या ।। १ ।।


  साफल्यमाधाय भवं बिभ्रर्त्ति
  भाग्यप्रहारेण निरस्तसिद्धिः ।
  कूटैकयोक्त्रस्य धुरं प्रपन्नः
  मर्माहतः कष्टगतो विनष्टः ।। २ ।॥

 जलालाबाददुर्गात् पयः पूरैः परास्तः पुमान् वैरिजनवैभव- लोप्त्रव्याप्तिविस्तृतवृत्तीकः मालवलक्ष्मीलतापरशुभावार्जनाय दोआब- देशधर्षणाय लब्धोत्साहः शिष्यसंघसमुदयसौभाग्यापेक्षिजनसामान्य प्रशस्तिपात्रभूतः मुग़लसाम्राज्योत्सादनप्रत्याशी स्वसाह्यसंघसंवलितः पञ्चापराज्यं शिष्यराज्यमेवैकच्छत्रसाम्राज्यकल्पकं चिकीर्षु: शिष्यसंघ समितिं समायोजयाञ्चक्रे । शिष्यराज्यतीर्थाश्च प्रतिग्राममटन्तः धनधान्यवीवधासारप्रसारप्रतिपादनाय प्रायतन्त । अमृतसरस्थल- गताश्चते बृहतीं सभामयोजयन् बटालाकलानौर गताश्चते ग्रामानन्तरं ग्राममाक्रान्तवन्तः । स्थलद्वयमिदं स्वायत्तीकृत्य तै: लोप्त्रभाराः हस्तीकृता: ।

 बटालातो लवपुरं प्रचलितः सिम्हः यवनान् हन्तुं हरिणानिव क्ष्वेडाबहुलाः पठानकोटाधिपतीभूतः गोमायुहृदयं सय्यदस्लमखानोपरि कलविङ्कोपरि श्येना इत्र वियतोऽवपातान् विदधानाः तथा निपेतुर्यथा नाम लवपुरवास्तव्याः एकचित्तीभूताः हैदरीपताकाधोगता समरभेरीं नेदुः । मोमायुगौरवश्चास्लमखानः सिंहनादेभ्य एव हतोत्साहः सन्त्रासविध्वस्त विचारवृत्तिः किम्कर्तव्यविमूढ इव नपुंसक: मनोविकार- मुपरिष्ठादेव गोपायमानः चिल्लामुखात्परिभ्रश्य मार्जारमुखगति-


( ४८ )।