पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
वीरवैरागिचरितम्


भ्रातरो स्थाण्वीश्वरराज्यपालयमलौ परे च हिन्दवः मुसलमानस्थानेषु अधिकृत: नियुक्ताः । वैरागिवीरविजयपताका च सरहिन्ददुर्गा- ट्टालिकायां उत्तम्भित। केचिन्मुसलमाना अपि शिष्यधर्मव्यवसायिनो जाताः । दिन्दारखानो दिन्दारसिम्हो बभूव मीरनसीरुद्दीनश्च मीरनसीरसिंहरूपमाधात् । वैरागिवीरश्च बन्दासिम्हः कतिपयानेव दिवसान् सरहिन्दमध्युवास ।

 बन्दासिम्हे च तथागतेऽधिपतिपदारूढे सति सर्वत्र सतामेव सम्मानो बभूव न त्वसतां मुसलमानानां प्रत्येव विपक्षताऽभूत् न तु सैन्यशिविरेषु द्रोहभावतोविपक्षता समजायत । वैरागिवीरश्च वैररागरतोऽपि वैराग्यगतो वीराग्रगण्यानमेव गणनां चकार वाराङ्गणागणनाञ्च तिरश्चकार । दीनभीतातुरत्राणपरश्चासो प्रजाकामकामी सभानां संयोजकः प्रजानामुद्धारकः शक्यमव्यकल्पारम्भी आर्तत्राणपरः स्मार्तघर्मानुरागी श्रौतकर्माभिभावो धौर्त्यधर्मविरोधी क्षात्रौधर्म इव दुःस्थित: दौरात्म्य घर्षणपरः मार्गेऽग्रभूतः मालेरकोटला- रायकोटस्थलवर्त्मविहिताधिपत्यः कृष्णदासनाम्ना वणिजाऽऽतिथ्येन स्वागतीकृतः सौभाग्यसौहित्यसम्पदमपेदे ।

 सरहिन्दं प्रत्यावृत्तश्च वैरागी चक्रवर्त्तिसाम्राज्यसम्भावनापेक्षी सर्वस्योत्तरापथस्यैवाधिष्ठाता बभूव । सुरक्षास्थलाभावात् सरहिन्दस्य वैरागी नगरमिदं न राजधानीत्वमापादयत् तत्स्थाने च मुखिलस्पुरमेव नाह्लसधौरान्तर्गतं हिमप्रस्थदुर्गस्थलं तत्पदं सः प्रादात् । नवयोग- योजितञ्च दुर्गमत्र सारलोहेन दृढीकृतं लोहगढदुर्गाभिख्यां लेभे । वीतशुल्कवाधकर्मसु लभ्यानि धनानि कोशा: वाहनानि सायुधानि लोहदुर्गगतान्येव संरक्षितानि । हिमप्रस्थस्थितमपि दुर्गमिदं सामज- समाजसम्मृतं शतघ्नीसहस्रसंसर्गितं वप्रप्राकारगोपुरयुतं परिखापरिकरितं सम्भावितसम्पराय। पेक्ष्यमेव कृतम् । सम्राट् बुभूषुश्च वैरागिबन्दः नानकगोविन्दगुर्वोः स्मारकाधारकल्पां मुद्रामेकां प्रणिनाय तयोः प्रशस्तिवर्णात्कीणेयं सुतरां वीररसप्रचुरा नामाङ्किता च सुतरां प्रशस्ततरी बभूव । शासकीया मुद्रणाज्ञप्तिरपि तेन तथाविधा सम्पादिता स्थलीकरवालचित्रार्पिता ।

संविधानसम्पादना तु वैरागिबन्दस्य न स्पष्टतरा। भूस्वामित्वमेव तेन विलोपितम् । शिष्या एवानेनोद्वेजिताः। परं औचित्याधिकाराश्च