पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
 


कारचिकीर्षु: व्याजै: सहस्त्रैश्च चतुर्मुखत्वमापन्न: परमेष्ठी हिरण्यकशिपुरिव प्रह्लादघर्षणप्रयासी नरमृगपतिना तेन तथाविधेः भ्रमकैः अन्तरिक्षे भ्रामय्य व्यामोहितो दुर्योधन इव भीमद्वन्द्वे भीमाकारेण वेरागिवीरेण स्वगुरुपुत्रद्वयकुड्यीकरणदोषदुष्ट: दण्डार्ह अपराधीव समदण्डेन निरयं नायित: । हते वजीरखाने निरस्तनायकाः प्रजाः मृतनाथाः स्त्रिय इव विलपन्त्यः ‘अनेन मम भ्राता हतः अनेन पिता अनेन मम पुत्रः " सकल जगत् कारुण्यपरं अकार्षु: । प्रतिदिशं कान्दिशीकाश्च जीवित प्राणपरेष्सुकाः मौहम्मदीयाः सैनिकाः सर्वत एव शशिवैः शिवारुतैरेवानुरुध्यमानाः त्रपापरीताः सिंहव्यञ्जनाः शृगालाः मतिषु भ्रान्ताः दिशाविभ्रमभ्रान्ता इव मृगा: मृगतृष्णिका- वितृप्तपिपासाकाः मोहभ्रान्ता एव प्राणानत्याक्षु: । वजीरखानस्य पार्थिवशरीरञ्च रज्जुभिर्निबद्धं धर्षितं धरायां रथ्यासु प्रदर्शितं पुनः पुनः पादपप्रोतं पक्षिभिर्विलुप्यमानं बीभत्सदर्शनं जुगुष्सासमुन्मुखी भूतं इति जनश्रुति: । दशाधिकसप्तशताधिकसहस्रतमे ख्रीष्टाब्दे ज्येष्ठारम्भ एव वैरागिवीरसमेताः शिष्यसैनिकाः सरीहन्दान्तर्गताः मुसलमानान् मारयित्वा नगरमोषेण सलोप्त्रा: दिवसत्रयमेव तत्क्रियारताः तुरीयेऽह्नि तद्विरामायाज्ञप्तिभिः बाधिताः। पाश्र्वस्थ- ग्रामखर्वाटाणां लुण्टाकदस्यवोऽपि तत्कदने वैरागिवीर सैन्यसमूहसाह्यदा अभवन् । अनूपकौरनाम्नी कापि ललना मुसलमानैः सापमानमपहृता मृतायदाऽऽत्मवधप्रक्रियया सा नाम निखाता भूमौ शिष्यैः पुन: शवस्थानादेव निष्कासिता हिन्दुधर्मानुरोधगता च पुनः वह्निसात्कृता । नेयं क्रिया शिष्याणां क्रूरा मन्तुं शक्यते । गुरुगोविन्दसुतद्वय- शातनोत्साहसाहसकारी सुच्चानन्दः शिष्यैः संगृह्य चित्रवधविधेयीकृत: । तदीया नासिकऽयोमुद्रिकया प्रोता मुद्रिका च रज्ज्वा छिद्रे स्यूता । तथाविधश्च स: पुररथ्यासु प्रत्यापणं भिक्षाट इव भ्रामितः उपानद्भिश्च पुनः पुनः प्रहृतः सः निश्वासरोधेनासूनेवात्याक्षीत् । भल्लूक इवाकृष्टः स: पशुमारं मारितः परिवारश्चस्य तेनैव विधिना यमलोक विधेयीकृतः । वजीरखानसुच्चानन्दाभ्यामन्यायार्जितं धनं सर्वमेव वैरागिवीरसैनिकैः दस्युभिश्च पुनर्लब्धम् ।

सरहिन्दाधिपतिश्च वैरागिवीरः बन्दासिहः बाज सिहं स्थानीय- राज्यपलं चकार । अलीर्सिहश्चास्यसहायकः राज्यपालः कृतः । फ़तेहसिंहः सामनास्थलीय राज्यपाल: विनोदसिंहरामसिम्हो च