पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
अथ तृतीय उच्छ्वासः



 व्रजन्ति ते मूढधियः पराभवम्
 गतस्मयाः रोषपरागताः हि ये ।
 द्विषद्वलं वीक्ष्य विरक्तचेतसः
 कुकर्मभिः सिद्धि पथैकगमिनः ॥ ६ ॥


 विप्रलब्धश्च वजीरखानः बलाबलं नैव विभाव्य शत्रोः शत्रुम् स्वकीयञ्च विज्ञाय मूढम्-- -


  स: फेरुभि:सिम्हगतिमं विभाव्य
  तान्खालसान्प्राह वजीरखानः ।
  पुत्रैः स्वकीयैश्च समेतष्घिः।
  निर्वासितः सिम्हगुरुर्गिरिष्ठा: ॥ ७ ॥


 पुत्रास्तदीयाः ननु लोभलुब्धाः
 शिष्याश्च ये द्रोहरता: निरस्ता:।
 सर्वे समेताः यमधामगत्यै
 वैरागरागं ननु धेहि मूढ! ॥ ८ ।।


  शक्तिर्मदीया ननु सिद्धिसत्का
  वैरागिनस्ते च तथा विधा न ।
  श्येनैक सौभाग्यगता मदीया
  त्वच्चाटकी वृत्तिविनाशयोग्या ॥ ९ ॥


 योग्यो भवान्तैव मदीय सैन्यै:
 संग्रामिकं संविहितं विधातुम् ।
 सम्राट्समेताश्च वयं गिरिष्ठाः
 युष्मत्समाः दीनमुखाः धरायाम् ।। १० ॥


  तां भीषिकाम् नैव ननाम भीतः
  सिम्हश्च सः गर्जनदीर्णकण्ठः ।
  उद्घोषयामास विशालनादै:
  गोमायुगम्याः नहि सिम्हयोधाः ॥ ११ ॥


 सोत्साहमादाय बलं स्वकीयम्
 साम्ग्रामिकीम् योगरतिम् चिकीर्षु: ।
 सैन्यै: स्वकीयैर्नेनु नद्धकायः
 आयाहि मे योधबलं प्रतीहि ॥ १२ ॥ >