पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
वीरवैरागिचरितम्


प्रैषयन् प्रत्युत्तरञ्च प्राप्य हर्षातिरेकेण व्याकुलितास्ते खरडस्थल- प्राप्त्यादेशमवापुः शतद्रुसरित्तीरोत्तरीयैः दोषाबदेशीयैः सम्पृक्ताः मझेलशिष्या: कीर्त्तिपुरान्निष्क्रान्ताः पदात्पदं प्रविसर्पमाणः वज़ीर- खानाय चिन्ताज्वरं जज्ञिरे अपि चेत्ते वैरागिवीरपृतनासम्पृक्ता: सौभाग्यमस्य दुर्भाग्यप्रायमेव कुर्वन्तु । सम्पर्कमिमं परिहर्तुम् सः उपायानुपायुङ्क्त । शेरखानमुहम्मदनामानं च मलेरकोटलावास्तव्यं कार्यमिदं समाधातुमाज्ञप्तवान् । आज्ञप्तिमिमां शिरसि निधाय शेरमुहम्मदखान: ख़िजरनश्तरवलीमुहम्मदखानैः समेतः शिष्यान् हन्तुं शशकानिव स्वपितृव्यनबीखानमृत्युप्रतीकाराय प्राचलत् । रूपपुरप्राप्ता: शिष्याः शेरमुहम्मदखानेनाक्रामिता: स्वल्पसैन्या अपि सोत्साहाः शरचापहस्ता अपि शिरस्त्राणयुक्ता: प्राणाहुतिदानरक्ताः शेरमुहम्मदखानस्य सैन्ये शलला इव सिम्हेषु शरशल्यकभेदेनकुशलाः भुशुण्डीशतघ्नीगुलिकोद्गारानपि नि:प्रभानाकार्षु:। असृक्प्रवाहाश्चो- भयोरेवपक्षयोः प्रसुस्रवुः नक्तञ्च स्पल्पावशिष्टाः शिष्याः प्रात: अफ़ग़ानविडालैः मूषिकव्राता इव कवलीकरणायावशिष्टा: इति प्रतीतिः प्रथितिमवाप परं ‘प्रभाते दृष्टदोषाणां वैरिणां रजनीभयम्’ इति नीतिमाकलय्य शिष्यैः पूर्वोत्तरेभ्यो दिग्विभागेभ्यः वीवधासार- प्रसारसैन्यसमूहाश्च समायोजिता: । प्रातरेवोत्थाय ख़िज़रखानः शिष्यसिम्हान् शृगालीभवितुं प्रेरयामास शस्त्रास्त्राणि च प्रतीपीकरणायो- त्तोलयामास परं शरासारवर्षेः शिष्याणां ख़िज़रख़ानो यमघामं प्राप्तवान् । हते नेतरि अफ़ग़ानाः हतोत्साहाः कान्दिशोकाः बभूवः । शेरमुहम्मदखानः ससहाय एव नश्तरवलोमुहम्मदाभ्यां सङ्चक्राम । खालसासैन्यैश्च हेतिततितिरोहितकायाः अफ़ग़ाना: नश्तरवली- मुहम्मदखानावपि विगतजीवितो कारितवन्तः शेरमुहम्मदञ्च क्षतविक्षतकायमवापुः । खालसानां बाहवाबाहविमल्लयुद्धे विजय एव समजायत । कान्दिशोकैश्चाफ़गानैः विसृष्टास्त्रशस्त्राणि च खालसासैनिकैः स्वायत्तीकृत्य व्यवहारविधेयोकृतानि । खरड़- वन्नूरयोर्मध्य एव वैरागिवीरः स्व विजयिसैनिकान् स्वागतीचकार ।

 सरहिन्दसम्पराये वैरागिवीरो मतिं चकाङ्क्ष । वजीरखानश्चात्र नाममाश्रगृहीते वैरागिवीरे विनिद्र एव नेत्रे विस्फार्यं निशासु नैव चैतन्यं लेभे । कुत:-