पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
अथ तृतीय उच्छ्वासः


रोहयितुं प्रेरितवान् । अश्वारूढैश्च तै: प्रशासकपत्तय: कृपाणधाराभिः कृत्तकन्धराः विनेशुरमिलश्च बन्दीग्राहं गृहीत: प्रतिमुक्तश्च समयतौ यदसौ स्वमश्वीयमेव तदीयवीरेभ्यः समर्पयिष्यति । अश्वीयं हस्तगतं लोप्त्राणि च सैन्यत्रितये विभक्तानि नेतुर्वैरागिणो निस्वार्थभावत्वं प्रकटीचकार येन सर्व एव सैनिकाः तदीया एव भक्ताः बभूवुः ।

 गोविन्दगुरोर्गुरोस्तेग्रबहादुरस्य ग्रीवाकृत् जलालुद्दीन: ‘समाना' स्थलवास्तव्योऽभूत् । वैरागी तत्कारणादपि प्रतीकारविवित्सुः वीरान् स्वानग्रेचकार। वजीरखाननामा सरहिन्दशास्ता वैरागिवीरवैर- कृत्यानि विभाव्य परां चिन्तामापेदे । शिष्यसैन्यनिसंयन्तुं सोऽलि- सिंह-मालिसिम्ह-गुरुदयालुसिंह सूबासिम्हप्रख्यात् सलौद ग्रामवास्तव्यान् सिम्हसामन्तान् सभासदांश्चकार तेषां पुरस्ताच्च गुरोर्गोविन्दस्य वीराणाम् वैरागिवीरपौरुषञ्चाधरीचकार । असंमर्षीणस्ते चत्वार एव स्वसेवां तदीयगतां संकोच्य स्वभृतिवृत्तिपूरीकरणाय प्रार्थितवन्त:। वजीरखानश्च तान् सविनेव निगडीकृत्य कारागृहप्रवेशाय घोषया- ञ्चक्रे । कारागाराध्यक्षसाह्येन चत्वार एव तमिस्रानीरन्ध्रतमसि नगराद्वहिर्निस्सृत्य पलायिताः वैरागिवीरमघिगत्य च शास्तुः प्रयोग- प्रमाणान्यादाय प्रादुः । तेषां सहयोगैश्च वैरागिवीरः स्वपराक्रम- परिक्रमणपेशलः प्रोत्साहितः प्रयोगान् स्वीयान् पृथुरीचकार । 'समाना'-पत्तनं पुरातनपुरेषु समृद्धिसम्भृतम् सौभाग्यसम्पदमापेदे । अत एवेदं वैरागिधनैषणापूरणायालम्बभूव । सय्यदमुग़लसामन्तसमेतं च सदिदं वैरागिवीरवैरविधिविधानाय निहितलक्ष्यमभवत् । वैरागि- वीरो वीराग्रणीः वीरवारणवृन्दवरीयान् विध्वंसकृत्कर्मक्रूरान् मुग़लान् मुमूर्षून् इष्टिपशुमारं मारणाय शलभप्रायप्रपतनकुशलान् प्रवीरान् स्वान् परापतितुमादिदेशं । शत्रुशक्तिसौष्ठवमधरमाकलयन्तो मुग़लाः देहेषु दष्टाः दुःखासिकादग्धदेहाः श्राबालवृद्धाः सस्त्रीकाश्च यमसदनं संजग्मुः । सय्यदजलालुद्दीनादीनां संतत्य: सातत्याभावात् संहार- संहृताः सौभाग्यविच्छित्तिछेदमापेदुः । आनन्दपुरानन्दपूरप्लावितपूर्व- पुरुषं गोविन्दगुरुं इम एव जाल्माः दुर्गाद्वहिष्कर्तुम् विश्वासघात- मापेदुः । गृञ्जनमूलकमूलच्छिन्नशिरोधराश्च मुगलाः क्षितौविचेष्ट- माना: असृक्सरित्प्रवाहान् प्रादुः। विध्वस्तशेषेऽस्मिन् पत्तने हिन्द- वोऽवशिष्टा: वैरागिगौरवमुच्चर्जगुः । फतेहसिंहाश्चर्यचरितमवलोक्य वैरागी तं तत्रस्थं सैन्यशासकं चकार । लोप्त्रमादाय वैरागिवीराः