पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तृतीय उच्छवासः



 पुण्या हि पञ्चापपवित्ररूपा
 सा भूतधात्री ननु धर्मगूढा ।
 या वैदिकीवृत्तिविशेषमूला
 पूज्या परंपुण्य जनैकरस्या ।। १ ।।


  प्राणान्तिकीवृत्तिविशेषयुक्ता:
  वीराश्च यस्यां, ननु धर्मभृत्या:।
  वाचां यमेनैव युताः स्वयुक्त्या
  योधाप्रगण्याः ननु गौरवाढ्या:॥ २ ॥


 सप्तस्वसा सौन्धवसक्तसस्या
 सौभाग्यदुर्भाग्यविशाखिकाढ्या ।
 सोपद्रवा, चैव शमप्रधाना
 अक्लेशिता क्लिष्टिगतैर्नुयोगैः ॥ ३ ॥


 विभ्रमभ्रमणभ्रमरो भ्रमर इव प्रतिपुष्पासवपिपासुः प्रवृत्ति- साराप्तारवर्षी वृषाकपिरिव वपुष्मान् उदीयमानस्तिग्मरश्मिः रथेषया राष्ट्ररागैकरागी अरुण इव रक्तमार्गी वरुण इव विनीतिनेतानारायणः नृणामग्रणीरगण्यगुणः गुरुगौरवाढ्य: तेजः पुञ्जप्रसरप्रसारी प्रावृट्- पयोद इव स्तनयित्नु: स्त्यानाश्मस्थल जलज्वलनजीवनश्रद्धालुः शरीरी शर्मालुः सर्वथैव प्राणैरपि प्राणिपरित्राणपणबन्धबन्धुः बन्धुवर्यैक- वर्धनबद्धबुद्धिः वयोयुवापि प्राज्यतेजाः प्राज्याज्याहुतिपूतप्राणिप्रसराम् स्वधरां धारणाय धृतव्रतः दृढपरिमाण: कर्मप्रमाण: फलापरिणामः प्रमाणविदप्यप्रमणविद्यः दारुणकर्मकृतां कर्मसु क्रौर्यनिष्ठः कृपाण- कृत्तकन्धरमपि गुरुं स्वकीयं स्वकबन्धकीयं विभाव्य नृसिंह इवावताररूपः म्लेच्छान् प्रमार्ष्टुम् मृगानिव मृगादनः मृगयालुः मुमूर्षाणामग्रगण्यःप्राणान् कण्ठगतान् विधाय नीलकण्ठ इव कण्ठनील:


( ३५ )