पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
अथ द्वितीय उच्छ्वास:


प्रमादमापेदे । तथाहि-दक्षिणात्येषु विचरन् स्वसत्व सन्त्रासितेना- वरङ्गजीवेन सम्राजासम्भावनाव्यपदेशेनाहूतः स्वसुतशोकसमभिभूतोऽपि संकथा समाचरणाय सञ्चलितः मन्युमानवर्जित: पितृप्राणापहारकेणापि शत्रुणा सन्दिधित्सुः सप्ताधिकसप्तशतोत्तरसहस्रतमेऽब्दे फाल्गुनमासे तच्छत्रोरकालनिधनमुपनिशम्यापि शत्रोः पुत्रद्वयस्य राज्याभिषेक- विद्रोहेऽदुग्ध एव द्रोहिकुमारमुहम्मदाजमधर्षणाय ज्येष्ठावरमुहम्मदमु- अज्ज़मसाह्यदानविहितमतिः आषाढमासे स्वसैन्यसमेतः समाजगाम समाहूत: । जजौस्थले पराजितः कनीयान् ज्यायांश्च विजितः बहादुरशाहवीरुदमापेदे सम्राट्सिंहासनारूढश्च स: गुरुं जग्राहोपहारैः । परं भगवन्! न जानीते भवान साह्यदानेन शत्रोः गृहकलहायितयोः भ्रात्रोः भावो यथा पूरित: ज्यायसस्तेन न सम्मानितो भवान् स्वपुत्र- वधकविश्वासे । द्वैधीभाव एवात्र श्रेयानभवत् द्वयो: कलहायमानयोः कालकवलनमेवास्मच्छक्त्ति संवर्धकञ्च ।

निशम्य तद्वचो बन्दाबन्धोः गुरुर्गरीयान् गरिमाणमाप्तः स्वागतगिरा गौरवं सम्प्रपन्नः श्रद्धालुः तद्वीरवाक्ये ‘बन्दा' इति नाम ‘बहादुरः सम्प्रचख्ये । सम्प्रेरितो वीरवाक्येन तेन प्रादात्सः तमसिं स्वकीयम् । सासिः स्वकीयैः शिष्यैः संगृहीतः गुरोगैरिवं द्विगुणं चकार । निशश्वसे स: सुखनिश्वासं विशश्वसे च विश्वस्मिन् खालसासंघभावे । प्रोवाच तूर्णम्—‘‘वरिवीर ! वर्धतां भवान् वीरग्रणीः वीरमानी वीर्यैकसत्त्वतत्त्वविज्ञानी विश्वासभूमिर्भवान् मन्येऽहं प्रतिनिःश्वासं मातृभूमेरेव परिरक्षणपरः सर्वदेवदिव्यः दानवदाहदौर्दम्यः यत्किञ्चनाप्यभाषत तत्सर्वमेव सर्वज्ञतां विशिनष्टि । नीतिस्तावदितोयत्येव यत् उपकर्त्रा ह्यरिणा तावदेव सन्धातव्यं यावत्सः नः कार्यप्रतिपत्तिमनुबध्नीयात् नोचेदनन्तरं ‘कातर्यं केवलानीति: शौर्यं श्वापदचेष्टितम्’ इत्येवभावः प्रथीयताम् । सम्यक्सम्बोधितोऽहं भवता "यच्छत्रुः शत्रुरेव साधीयान् समययापनायैवमित्रीकृतोऽपि न सुखावहः स्यात्"। महत्यभृत्प्रत्याशा मे यन्मित्रीकरणेन सः संयुगे च साह्यदानादसौ सुतद्वयस्य मे मारकान् कालपाशिकानिव दण्डपाशिकान् तस्यै अर्पयिष्यति परं सम्प्रतारितोऽहं तेन स्वसत्त्वसंस्पर्शी पर- तत्त्वाभिमर्शी त्वयि प्राप्तेसति सौभ्रातरि स्वदोषनिर्दाहनिविष्णः प्रायश्चित्तिमापन्नः बीभत्समानश्चानुपकर्तुररिनराधमात् भवदुत्कृष्ट- व्यक्तित्वक्रियाकलापपरिभावितो बन्देरस्थले भवता समागतः