पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
अथ द्वितीयः उच्छ्वासः


 नतोऽहं नृनाथ ! नृचक्ष ! चक्षुष्मन्तं चन्द्रमसं त्वां निरीक्ष्य नष्टचन्द्रिकाक्षया इव तमोगुणबहुलाः भूभारतीभाग्यभग्नाशाः आशाः सम्भावयन्तु सुषुम्नरश्मितरणिमपि तेजसाऽतितिक्षमाणः तिरश्चामपि तर्जकम् भुतानामपि मर्दकं धूर्तानामपि वर्धकं तुष्टाणामपि तर्दकं रुष्टाणामपि घर्षकम् , कृशानामपि कर्षकं कीनाशकेतुकल्पं सैहिकेय सिंहासनमासीनं म्लेच्छराजमप्यवलोक्य भियाभिभूतो भवामिन । भगवानिव भवान भयावहेऽभ्रमणयोग्ये कालमहिषमुषिततेजः प्रसरेऽगणितगजकुल कलिते तैतिलवराहावरुद्धदिक्पथप्रचारे कान्तारे- ऽस्मिन् भ्राम्यन् नमनागपि भीषित:।धन्या साऽम्बा जनितोऽसि यया। महानसौ पिता येन दिक्षु प्रथित यशसा देशाहितगौरवेण गरीयस्त्व- माप्तुमेव स्वशिरः शातितम्न नतिमानीतम् । सौभाग्यसौहित्य सौष्ठवा सा स्त्री यया सुतचतुष्टय प्राणाहुतिभिः वीरसू' रिति वीरुदमवाप्य प्राणिसहस्रप्राणसंरक्षणाय स्वदेशसत्त्वसौभाग्यं संरक्षितम्। अनिर्घृणा हि सा या सुतद्वयं समक्षमेव कुड्यप्राकारितं जीवितमेवं निष्पन्दीक्रियमाणं विलोक्य निरश्रुमुखी न नतानना ननाम नृशंसनिर्घृणनृपशुपाशववृत्ति- व्यवहारेभ्यः।वंशोन्मूलनविद्रुता च विसंज्ञेव विलपन्ती न तत्याजासून- धीरतया । प्राणिति सा प्रोषितप्राणं पुत्रचतुष्टयमपि प्रगुणित गुणगण- गौरवमेव चिकीर्षन्ती।अप्रजाऽपि सप्रजैव सा सत्त्वोद्रिक्तैः सप्रमाणै: प्रवीरैः । प्रक्रान्तपौरुषोऽपि भगवान् भगवद्विभूति विहितात्मभावः अतिचारव्यभिचार विध्वंसकारी निर्मुक्तमोह एव कायकलौ यशःकाये संकल्पशुद्धः निरस्तात्मजोऽभिव्यक्तात्मजातिः जन्मान्तरजघन्यकृत्परि- णामप्रत्यक्ष्यपि जन्मनाऽनेन जनगणजन्मजिजीविषयाणः पितेव प्रजाः पालनपरः प्रजानाथ इव प्रजासनाथः प्राज्यभूभारधारणक्षमः क्षितीशः क्षमावानप्यविकत्थनः क्रियालुः कर्मण्यधिकार प्रवण: श्रद्धालुः सर्वथैव मे प्रशस्तिपात्रं समजनि । सुखदुःखयोः समस्वभावः भवदधीनः शिष्यः प्राणपणेनापि प्राणिगणप्राणरक्षां विधास्ये न मनागपि मनोगतं मनसापि मोहगतः परिहास्ये । राष्ट्रेष्ट देवप्रतिमाः प्रतिनगरं भज्यमाना: शोणितशोथं मे भावयन्ति । सर्वत एव तीक्ष्णाग्निरसदा: म्लेच्छमारकाः शवं शवं धर्षयन्तः धरां रक्तविप्लुतां कुर्वन्ति । सतीनां सहस्रस्योरोभ्यः हाहाध्वनि निश्वासाश्च निःसरन्ति । विकटानायसन्दानिता भुजननीदानवापमानवेपमाना धिक्कुर्वाणा मां मोहयति पदे पदे वनितालक्षलज्जालोपश्च सार्तनादं नादयति मां धर्मान्वयेजाति परम्पराश्च सोपालम्भं सोत्प्रासं च सन्तापयन्ति मां