पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
वीरवैरागिचरितम्


संमन्त्रयमाण:कातर्यं दुर्भाग्यं दर्शयन् नीतिकेवलित्व कातर्यम् शौर्यं- केवलित्वं च श्वापदचेष्टितं चर्चयन् चर्चित भस्मसर्वाङ्गीणो योगी भस्मभूषितभवभावनीन: भवानीविहीनोऽपि भवानीभक्तः भूभारभूतान् भूतानिव भस्मचयचरुणशीलानिव भस्मचयतामानेतुमुत्सुकः भयङ्कर भूभारतीनद्विषतः दोर्दण्डाञ्चितचन्द्रशेखरधनुरिवेषुधेरिषुवर्षणव्याकुलः खरांशुकरदूषणदोषदुग्धदुष्टारिखरदूषणदारणः रणत्रक्तरणत्काररण- रणककर्मठः कौर्यङ्करप्रलयङ्करः प्रालेयाद्रेरपि प्रलयाङ्घ्रीप्रायपरि- वारवर्ती दुष्टवारणानिव व्यालवृतान् विधित्सुः विकटम्लेच्छमानवान्, मुक्तमनोमोहः दग्धध्यानदोहः मृगादन इव म्लेच्छमृगमृगयालुः मुक्तमुमुक्षुवृत्तीक: धृतममूर्षु धैर्यं: मानाभिमानिमानवारुन्तुदतत्त्वबोधि- वृत्तविश्रुतिबोधिसत्त्वः सत्त्वान्तरस्वान्तसावन: संसारसवनसोमपीती दुर्वारद्विषद्दहनध्यानाधीती प्रत्यहं पुरुषस्त्रीपरिवारप्रहारप्रणाशपरि- भावितात्मा प्रभावोत्साहसम्भावितचेता: चिताचैत्यविचितविचित्रवध- व्यक्तविष्किरविकारविकृतगोविन्दगुरुगतासु पुत्रद्वयदूनदेहकः दिशि दिशिदुर्दम्यविद्रोहरोहधर्षणप्रसक्तदुष्टदाण्डपाशिकप्रचुरपुरुषकृतासहाय- जगज्जनगणसंहारव्यवहारसन्दष्टाधरः गोविन्दगुरुतेगबहादुरक्रकच- दारणदारुणदुर्व्यहारविहितमर्मभेदनः वटपञ्चकमण्डपगतश्च करुण्य कथां प्रतिक्षणं श्रुण्वन् दग्ध इव श्रवणयो: भ्रष्ट इव चेतसि मृदित इव माने मौनेऽपि स्फुटितो मर्मसुविदितवेदितव्यो जिज्ञासुः तपस्त्यागी तेजोभागी शूनः शरीरे तूर्णस्तिग्मतानवे भूम्ना भूभक्तिभावेन भरित: भ्राजमानः भवभूतिमावन: प्राज्यप्रायश्चित्तचित्तिमान् गुरुगौरवगाने गिरां गिरिष्ठा: आर्त इव वचसि मूर्त इव वपुषि धूर्ताधिककरणधौरेय: जन्मभुवमेव कर्मभुवं कुर्वाण: भूकमृगीमरणमूढमनस्कः धूर्त्तदानवदग्ध मानवसहस्रार्तनादविस्मृतिविगतस्पृहः स्मृतशर्वशरणः सृष्टशरवणशरणः हिंसनह्र्पितधनञ्जय इव गोविन्दकल्पं गोविन्दगुरुं सगद्गदं गदन् गुप्तान्तर्दहन इव शमीतरु: विश्रान्तशम्प इवाब्दः हृदि धृतनिर्हादः मदनमत्तोऽप्यमदनमत्तः बन्धुनिबन्धनबद्धबुद्धिः गोविन्दशिष्यभूत: भगवतो बन्धको ‘बन्दः’ इति वीरुद्वरणशीलः परमात्मपरमात्मप्रवण: प्राणपणेनापि प्राणिपरित्राणपणबन्धबद्धबुद्धिः मरात्मकमृगयुमृगवध- विकारमर्दनमोहविक्लव: वैररागी वैरागी वीरग्रणी: वीर्याग्निगुप्त-, गौरवः भूभारतीभारभूतभयावहभूतप्रेतीभावभरितभावनः जगर्जगति ज्वरं नजृम्भयन्नु-