पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
अथ द्वितीयः उच्छ्वासः


म्लेच्छसङ्गरश्रद्धालुः म्लेच्छभूर्च्छामूर्च्छनाग्रामरागी औपनिषदिकयुद्ध- मूलमन्त्रप्राकरिणं मधवदासं संजिगमिषुः साधुसमेत एव साधु- स्वभावत्वात् प्राकृततेजः पुञ्जप्रसराच्च पर्यङ्कमाघापितोऽपि नैव पर्यङ्कापरिवर्तनोपहासभाक्त्वमापेदे । साधुभ्यो विश्रुतगुरुगौरवोऽसौ स्वयमेव साह्यदानसव्यपेक्षी स्वागतगिरा तं ववन्दे । मुगलसम्राड- वरङ्गजीव आततायित्वमापन्न: गोविन्दजीवितापहो दुष्कर्मप्रतीकार- प्रतीक्षी गुरुगौरवनिर्मार्णगौरव: शिष्यसमूहप्रवीर्यप्राकारपरित्रस्तः दक्षिणेष्वेव गुरुमाहूतवान् संमन्त्रणाय । इहैव तेन स्वविजयगाथा ‘ज़फ़रनामा’ ग्रन्थे निगूहिता । अभिलिखितोऽयं लेखो न मुगलसम्राजमुद्वेजयामास ।

उद्विग्नोऽप्यनुद्विग्नोगोविन्दः सिंहनादमनुजुषाणः अजिनोपविष्टं माधवदासं दास्यदग्धदेहस्य स्वदेशस्य दुर्दशादौःस्थितिं यावदेव श्रावयामास तावदेव वैराग्यं भीरुत्वमेव मन्यमानोऽसौ पुनरपि प्रक्रान्त पौरुषः पुरुषाधमपौरुषप्रणाशापेक्षी दानवदोर्दण्डदारणदोहदीतपः प्रभाव- संकलिततेजः पुञ्जप्रसारासारः प्राणिहिंसनादेव वैराग्यगतः प्राणिनश्च श्वापदचेष्टिश्वागणिनिस्रत्रिंशकर्त्तककर्मभ्य: परित्रातुमेव वैररागमाश्रितः क्षतविक्षतप्राणिप्रद्रुतचेताः यथैव मोहमापन्नस्तथैव क्षतविक्षतत्राणाय क्षात्रो घर्म इवापर: दानवमानमर्दीमानवपरित्राणतर्षी म्लेच्छभिमान- धर्षी धराविधानवर्धी कारुण्यकथामुपश्रुत्य गुरोः मुखारविन्दात् चलितश्चेतसि ग्लपितः श्रेयसि म्लपितो मुखे तिग्मस्तेजसि तितिक्ष- माणोऽपि तीक्ष्णप्रहारान् मनोगदान् सगदगदमिदमगदत् -- "गुरो ! भगवन्! नताननोऽहम् निन्द्यमिदं नृशंसं नृजन्मजातं जारयन् जीर्णतृण- कुटीरस्थपर्यङ्कविहितपर्यङ्कबन्धसाधन: कार्यकर्मकुशलोऽपि निष्कर्मण्यः क्रियाविभुक्तकारुरिव कृशकायः क्षम्यतां क्षणैककृतकातरत्वप्रपञ्चः। वीरोऽहं जनितो जनन्या जन्मान्तरजातजगद्द्रोहरोहीस्याम् निष्कर्मण्य- श्चेतिष्ठन् तिरस्कृतजनगणगौरवजघन्यजातजातिभावान् जन्मन्यस्मिन् तितिक्षमाण एव जीवेयम् । दुष्टकरटीकलिलमदगण्डकूटपाकलपुलकित- वपुष्कण्ठीरव इव कण्ठाराव (कण्ठीरव) रभसीकृत संरम्भपरिरब्धः दीर्घक्ष्वेडितमनुजुषाण: जृम्भकास्त्रमिव जर्भुराणः जम्भकारिरिव जृम्भमाणजम्भकजातिभाजः जातुषाभरणानीव जम्भारिः तेजोज्वाला- ज्वलत्तुषष्कान् चिकीर्षु: कार्पण्यजिहीर्षु: तैक्ष्ण्यतितीर्षु: वैषम्यविविक्षुः वैरिवनितावैधव्यदिदृक्षुः वैराग्यं विगतरागं मन्वानः वीर्यवृत्तिम् सोभाग्यं