पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वीरवैरागिचरितम्


गणगौरवपरिवृढः प्राणिपुरुषार्थबाधकतत्त्वसाधकः मूलमन्त्रौषधि- तत्त्वोपचारचर्याचरित अथर्वनिधेरस्य निष्ठानिर्णायक: नितरामूनसत्त्वैः श्रद्धापरैः भक्तिमद्भिश्च परिचर्यापरत्वमापेदे ।

 रागानुरागरक्तो हि यः पुरा प्रावृट्प्रकाशे प्रकामपौरुषपर्याकुलः प्रेमीव प्रक्रान्तः प्रकृतिप्रेमिकापरिहितहृदयः प्राकृतप्रेमिकाप्रेमपर्युत्सुकः परितः पर्यटन् समदमदन इव रतिविविक्षुः प्राभवन्नैव प्रभुत्वमाप्तुम् विभुवैभवविवक्षमाणो वीतरागी वैरागी मुग्धमूकसत्त्वसत्त्वापहरण- विगतचेतनः चित्तिमानिव चिन्ताज्वरः गृहस्थगतरुग्णो वानप्रस्थ- भेषजः आश्रमगतो वैद्यभूतः मूलमन्त्रसाधकसिद्ध इवापरः प्रातःसाय- मेवाहुतिदानपरः तपस्वीहविभिर्वेतानवह्नितर्पणः गायत्रीगानगौरव- गरीयान् ओंकारमुखरवटुगणगणितगौरवः वटपञ्चकमध्यनिहितपर्यङ्क- विहितपर्यङ्कासनिनिविष्टः समाधिसंयत इव दमशमयमनियमयुक्तः कन्दमूलफलाभ्यवहारी ब्रह्मासनसन्निविष्टोव्रतमनुववर्त्तं। तपोनियम- निरतेसति तस्मिन् स्वनियोगयोगसिद्धितल्लीने सन्निहितसन्न्यासिसार्थं सिद्धार्थसंविभागे कदाचित् कर्मप्रेरणे प्रेरयति पुरुषार्थसत्त्वसाधके मरीचिमालिनिमौनमास्थिते मुनिगणे मधुरं वाति सौम्यानिले सुधासेक- सुकुमारारावराशिराशीभूते मन्त्रोच्चारचारणरवे रमणीयाकृतिः कर्म- वीर: शूरैकशरण्यः क्रूरैकशरव्यः पञ्चनदीयपञ्चानननादः पञ्चापीय- पुरुषसामजसमाजवृंतिवित्रासिगर्जनः रणाजिरनीरधिगतम्लेच्छमीनध- स्मरः शिंशुमारः यौवन एव यवनारि: धर्मयमनिकायमनयुक्तः सूत्रधारः हतारिविहितहल्लीसकाहूतारभटीनटशैलूषः शरशलाकाशङ्काशक्ति- प्रासासिभुशुण्डियोधशौण्डीरः शमितिस्वेरमुच्चारयन् प्रागात्पुरस्तात् । वैरागिविश्रुतिश्रुतिधराः धराशायिन: साधवः साधोरस्य साधुत्वं समीक्षमाणाः आश्रमं यावदेव विविशुस्तावदेवासौ यातुधानान् पर्यङ्कपरिवर्तनाय प्रदिदेशप्रसतिप्रवणश्च मनोविनोदवैदुष्यमापेदे । प्रवृत्तिरियमलोकमान्यानैऋतकर्मकर्मणी न माधवदासाक्षिगतासमजनि । परं गतो दाक्षिणात्येष्वसो सुविख्याततत्त्वप्रभावः साधुसमाजभाग्यद एव शोभां प्रतिपेदे ।

गोविन्दो गुरुः गरीयस्त्वं गतो गवि गृहस्थगतोऽपि वीराग्रणीवैरागी वैरिविनष्टपुत्र चतुष्टयः पुन्नाम्नो नरकात्त्रातोऽपि संत्रस्ताश्रमधर्मः क्षतत्त्राणपरः क्षतविक्षतकायः मुगलसम्राडवरङ्गजीवजनितजन्य- राजन्याग्रजन्माजन्मान्तरजघन्यजातजनितासहयप्रकृतिकोपानलदग्धदेहः