पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
अथ द्वतीय उच्छवासः


परिचर्यापरस्वातगौरव गानगूढान्तर्भावनो भूतभावनोऽपि भूतनाशनो भवानीभवभावनीनः भैरवाचार्य इव भैरवाकारः सिद्धिसाधनैकरत: तथा नामाद्रितोऽभूतोधरनाथस्य यदा चार्येणाचारितः सन् समन्तात् सार्वकालिकतन्त्रक्रियासु सिद्धिसौष्ठवसिद्धिहस्तः गुरुगोरक्षनाथ शिष्य- सम्पादितसिद्धिग्रन्थोपादानदर्शी सिद्धाचार्यभूत: श्रीधरनाथं सन्तुष्टमेव गतासुमवलोकयत् ।

 सिद्ध्योत्तम्भितश्च संसारसिन्धुसन्तरणसेतुभूतः आलानस्तम्भ इव मोहोन्मत्तसामजानां कूटपाकल इवाहङ्कारकरटीणाम् विषविसर्प इव वैधेय व्यवहाराणां आशुशुक्षणिरिव द्रोहविद्रोहदावानाम्, मृगादनः मौर्ख्यस्खलितमृगसंघानाम्, शललः क्रौर्यकौलेयकानां मृगयुरिन्द्रिय- मृगमारण: मृषावादिवादिविवादव्यपोहन विधुरः विषयैषिविधुन्तुद- तुदितविधुप्रायोऽपि प्रियजनरञ्जनराजक: रजस्वलारजोविकारवर्धी रमणोऽपि रमणीरमणारमणीयः रमणीयारम रामणीयकरमणश्च रुद्रोऽप्यरौद्ररोपक: अक्षुद्रोऽपि क्षौद्रपोषक: निर्दक्षिणोऽपि दाक्षिण्यदोहकः निर्विकारोऽपि विक्रियाकार्यकोशकः दुर्विषह्यवेदनोऽपि निर्वेदमोदन: माधवदासः मायामयोऽप्यमायी तिरस्करिणीतिरोहिततनुरपि तिरस्का- मुक्तः स्वतन्त्रकायस्थितिकर्मकौतुकी गोदावर्य्याः पौरस्त्यप्रदिशि प्रतस्थे । प्रागेतिह्यकाले प्रख्यातनर्षिनिवासविन्यासभूमौ दण्डकारण्य- भजि महाराष्ट्रापरनाम्नि वर्त्तमाने नन्देरस्थले मनोमोहमुदि मनन- मुद्राविधानविश्वासी कुटीरं कल्पयित्वा गोदावरीनीरनीरवाराववर्तिनि वातावरणे वेधोविधिविधित्सुः वृत्तिम् वरयाञ्चकार । वैराग्यबुद्धि- भावितश्च पुमान् परमात्मपुरुषपर्याय प्रख्यातिपेशलं ‘बन्दा’ इति पारस्यभाषाशब्दविरुदं दधान:परिवारपुरुषै: परिजनैः परितोऽनुयान- परैश्च ‘बन्दावैरागी’ इति प्रोच्चार्यमाण: परां प्रतीतिमापत् । गुरुरयं शिष्याणां स्वनिवासस्थैः द्वाःस्थैरिव ‘गुरुद्वार' गौरवगुप्तगृहः युगान्तेष्वपि ‘बन्दाघाटगुरुद्वार' इति प्रख्यातिप्रवणत्वं प्रापित: । तात्कालिको निवासोऽस्य वैरागिमहात्मनः महत्त्वमापन्नः शिष्यगण- वन्दना विनिवेशमन्दिरमेव 'गुरुद्वार’ इति प्रथितिम् लेभे ।

बन्देरनिवास एव माधवदासस्य “बन्दावैरागीत्यपरनाममहात्मनः काले गते तथा नाम गौरवमापादितः यथा नामर्षेः कस्याप्याश्रमः पुष्पवाटिकापरिहितः पुरुषस्त्रीप्रवेशपरिवेशहेतुकः दर्शनागतजनगणगीति संगीतसंगीतिसाधकः साधोरस्याशिषां वर्षणवृषेण्यः प्रतिवर्षागण्यजन-