पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
वीरवैरागिचरितम्


धराधृतशशधारा,तिग्मरश्मिरिव तिग्मरश्मिराशिरभसीकृत रासभास्वरा ।

 यस्यां च जानकीप्रसाद प्रभवाभिभूतो लक्ष्मणो लक्षणज्ञोऽपि लोभमृगतृष्णिकाया: मारीचहृत रामरक्षाभिलाषी मायामृगतृष्णाति रोहितः मृग इव मुग्धः मातृमतिकोऽपि भ्रातृभार्यायां भाग्यभरण भूयिष्ठ: भक्तिमत्वाच्च भ्रतरि भ्रातृदुःख भाजनो बभूव । जानकीप्रसाद प्रभावभिभूतश्च लक्ष्मणदेव: मायामृगतृष्णिकातिरोहिताहारव्यवहारः परिहृतपरिवारव्यापारः प्रशमहेतुवय:परिणाम परिधेयप्रव्रज्या परिकलितकर्मकृत्य: कायकलो क्रोर्यकर्कशः कार्श्याकूत इव कपम्टी कुटीरकर्मारकारी खर्जूरपनसतमालताल पुन्नागतिनिशतिलकाशोक केतकचम्पकचंदनपर्णसाश्वकर्णशमीकिं शुकखदिरपाटलपुष्पामोदसामोदः सौवर्णवर्णी वर्णिलिङ्गीव विधातुः विविक्तविहितविश्वासः साधुसमाज सदस्यभूतः रामदासख्यापर वैरागिरागरञ्जितः प्रकृतिप्रजारञ्जनात् राजेव राजमाणः माधवे मघुमायायः घवोऽसौ दमदयादानसाकारित्वा दासित्वमाप्तः स्वधर्मस्य ध्यानमग्न इव मुनि: मौनीव मनोरागी प्रत्यहं दिवानिशं मननमुद्रामनस्वी वटपञ्चकमेव देवपञ्चकमिव मन्यमानः अष्टमूर्तेरेवमूर्ती:मूर्ताः मुमुक्षुमार्गीव मनसा मनोनिनीषुः निष्ठावानिव तपोनिधिः कौमारेऽपि कुमारमारणमुग्धः कुमारकाड्क्षिणी कन्याप्रकर्म परिकर्मपराङ्मुख: राजराजस्य विघातुरेव शापेनास्तंगमित महिमा कान्तोऽप्याचान्तकान्ताविरहः गरीयोगुरुगोरवगानगुप्तःविहगगण- विरुतिविहितसंगीतग्रामराग: परभृतपञ्चमस्वर सौहित्यसोल्लास लासकः कलिकाकोरककलापोत्तंसिवल्लिविस्मयस्मेरसौभाग्य सम्भावित- कलापिकुल कोलाहलः, वासतेयीवासरमणीरसिक मृगलाञ्छन लसल्ललाटालकवल्लरीकः तरङ्गिणीतरङ्गकराग्रगृहीताभिवादनः कुल्याकूलाकलनकुशलकल्लोलक्षालितचरणः वटपञ्चकमध्यगतचन्द्र- मौलिमूर्तिरिव पञ्चशरशिरोरन्धनरौद्ररुद्र इव मनस्वी मानार्थागत मानिमानिनी गणगीत गुणगौरवः गणैरिव विहगगणैः प्रमथैरिव मन्मथमथनमोहितैः मुनिगणैर्मानितो विहित होमाहुत्याहुततहव्यवाहनस्त्रि- कालदर्शीदुरितदुर्दिनान्धकारापनोद विनोदी, ओङ्कारमुखरमुखमुनि= गणमतिवैराग्यगान्धारग्रामक: समाधिसंयम समाहित सिद्धवर्त्तिसाधन- साध्यो मन्त्रतन्त्रतर्कवितर्क जपज्ञानमूढ: औधरनाथाख्य सिद्धयोगियो- गाभ्यासव्यवहारविभावितो योगमुद्राभिलोनः प्रत्यहमघरनाथशिष्यभूतः