पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
वीरवैरागिचरितम्


वैराग्यतृषा मनोमन्युगूढः दूषितो ज्ञाने मुषितो माने ह्लेपितो हिंसाम्ऽऽदाने क्लेशितः कायकलिकल्याणे रूषितो रोगरुजा भुषितो भावुक्यवैभवेन खिन्नो हृदि भिन्नो नर्मसु स्विन्नः शरीरे क्लिन्नः नेत्रपक्ष्मणि छिन्नो मानमदंने दिवसात्तस्मादारभ्य रम्यरमणरमणीयोदम्यदमनदम्भीयो- धर्मधारणधौरेयो ध्यानधरणघिषणेय:मृदां चये च पराचीनः परमात्मनि परमप्रीतः प्रियसंख्यानबुद्धि: हठयोगयुक्तः हृदि रागरिक्तः मोक्षमीमांसकः प्राणिकदनोद्विग्नमनाः मौनैकमोही ध्यानैकदोहीचित्तैकाग्र्यधीविक्रमः श्रीसौभाग्यसंविग्नः मृगयां मृगमारणव्यसनमाकलय्यमूकेन मनसा म्लायति माधवे ऋतौ विलक्षलक्ष्यमाणासु दिक्षुशान्तविरुतौचञ्चरीक- कुले विकृतं विरुवति वायसगणे रसालतरूपविष्टे प्रशान्तवचसि परभ्रत- कुले निरुपद्रवप्राणिनाशरार्द्ररोषरक्तनेत्रान्तराले नाकिकुले नीरदाकार- निर्मुके मुग्धमृतकबीभत्साकारे प्रकाशस्थले प्रक्षिप्य परशुशरशङ्कु प्रासासिपरिवारप्रमुखं सतूणीरं कोदण्डं तुरुगवरं तमेवारुह्य मग्नो मनोमोहे निध्यानलीनमुनिरिव मनीषितं मन्वान: मुक्तात्मभाव: हयमपि हृदा नैव नेष्यन् मुक्तहेषारवं च नैव प्रेम्णा प्राचोदयन् परमप्रीत: प्रायश्चित्तपराधीन: प्रापत्पुरं प्राज्यपर्यश्रुनेत्रः।

 अनिर्वेदे श्रियो मूलमवलोकमानो वीरोऽसौ प्रभुमन्त्रोत्साहशक्ति- सौभाग्यसिद्धिसाधनपरः निरीहव्याघ इव श्वापदवधेकव्याहारी दृढ- धैर्यधौरेयः शौर्यप्रमाणः स्थैर्यैकमार्गी वपुषि कठिनः मनस्यमलिनः क्षणापरे च कुसुमकोमलः मांसादनो मांसभृत्योः विकारी लोकोत्तरो लोकहृदयैकहारी हृष्टो रोमसु क्लिष्टो मर्मसु ह्रस्वो नर्मसु भ्रष्टः कर्मसु ध्वस्तो वर्मसु प्लुष्ट इव दग्धदेहे रुष्ट इवात्मनि मुग्ध इव मोहेन क्षुब्ध इव सर्वत्यागेन निर्वेदनिर्विष्णो धनुर्वेददिङ्मूढो दिङ्मोह विभ्रान्तमृग इव धन्वनि त्यागतृष्तितीर्षु: राजपुरीमेव शून्याटवीमिव- मन्वानः भूभ्रमणभावाभिभूतः भ्रष्टचेतनः इव परिव्राट् परितो वृत्वा- ऽटनशीलोऽपि शिलीमुख इव शर्मत्यागी भ्रमविभ्रमभ्रान्त: श्रमविश्रम शान्तः क्लमक्लिष्ट्यैकक्रान्त: जवनजन्तुजरणजीर्णः श्रमणतन्तुतरणतूर्ण: काश्मर्यकुङ्कुमकुड्मलकिर्मीरकानूभीरराष्ट्ररमणोऽपि रामैकरमणो लक्ष्मणदेव: स्वदेशाटनागतरामकृष्णोपासनसंलग्नसाधुसंघसञ्चारी गृहस्थगतोऽपि संन्यासी ब्रह्मचारीचर्य: वानप्रस्थे वन्यजन्तुजीवनापहः वनप्रस्थानस्थायी स्थाणुरिव स्थूणास्थानस्थितः जानकीप्रसादाख्यस्य