पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
अथ द्वितीयः उच्छ्वासः


चारीव सपुत्रदारं परिवारं परिजहाराराडमुनिदर्शनेन च मारविजयी बुद्धभूतो वैराग्यबुद्धिः बौद्धदर्शनव्याख्यानपरो निर्वाणमवाप । नानकोऽपि नाम नानानिभो ना नृणां नगण्योऽनिमिषगुणो निलिम्पनिष्ठो नैष्ठिकनीतिनिपुणो निहितनारकोण निष्ठान् निघ्नवृत्तींश्च नरजाङ्गल- लोलुपान् नराधमनायकान् नृशंसवृत्तींश्च नृपशून् नृसिंह इवापरः नताननान् दानवानिव निम्नतां निनाय । सकलत्रोऽप्यकलत्रः सः संसारसिन्धुसन्तरणसिद्धः गृहस्थगम्योऽपि परिव्राट् परिवार्य परिवारमपि पर्यटन् परितः प्रकाशमानः पुण्यै:परीतः पृथिव्या: प्रयाग प्रभृतीनि पुण्यस्थलानि परिबभ्राम। पौनः पुन्येव प्रतिमाप्य पुण्यतीर्थेभ्यः प्राप्य प्रीतिम् प्रसत्तिबहुलः प्राणिप्रियः प्रियप्राणिपालन: म्लेच्छपावकपरीतिः प्रज्वलितोऽपि प्रज्वलत्प्रतापः परां प्रीतिमापत् । प्राणिमात्राभ्यव- पत्तुकामश्च प्रियान् प्राणानपि परिपणयन् परपीडकान् परपीडितांश्च प्रयत्ततां प्रापयत् । परित्रातधौर्त्ये च प्राणिसम्प्रदाये पशुमारं मार्यमाणान् मानवान् परिररक्ष सः । सपुत्रदारं साम्बं च गृहं विहाय विनिद्रितजगज्जागरणाय धर्म सव्यपेक्षिपथप्रवर्तकः बौद्धसंगतिसंगतः निर्वाणमवाप्तवान् । महात्मा चासौ यशस्वियुगपुरुष इव व्याप्त प्रख्यातिप्रसरः पुराणपुरुषगण्यो बभूव। सदश्वपृष्ठपर्याणोपविष्टश्च सादी सोल्लाससविलासविलसद्वल्लीवलय वेपमानविशदपर्णपुष्प- प्रकरप्राकाराकारपरिवेशमण्डलाभोगभूषितभूविलासिनीमिव प्रकृतिम् प्रकमतः पश्यन् प्रौढ तारुण्यभरिततरुगणगौरवं च गिरां प्रकर्षेण प्रशंसन् पौरुषपारदृश्वा पुरुष इव प्रतिभानवान् हर्षवेगावेशविवश: विश्वसन् विधेर्वैभवे व्याधविधिविधित्सुः वातप्रमीवेगवल्गापितवाजिकः करकलितबाणकोदण्डः वैकक्ष्यकबद्धतूणीरः विपिनवीथिविरूढ- वृक्षविहितविद्रुतगति: गतिमानिव कल्किकायः करवालकरः म्लेच्छ- निवहनिधननिराकृत् वातानीतशुष्कपत्रमिवेतस्ततो वाह्यमानः पुरुषः सन् प्रकृत्यैव प्रेर्यमाणः कदाचित् काननकनीनैणीनयननिहितनेत्रः नेत्रेषुमोक्षयोग्यामिव युवति सम्भाव्यभीवागुरावागुरितां श्रीसौष्ठव शोभितां सम्मोहनायेषुमोक्षम् यावदेव कृतवान् तावदेव धनुष्टङ्कार- समकक्ष्य एव चीत्कारः करुणाक्रन्ददारुणो हृद्विदारणः समुत्तस्थौ । वाजिवल्गासंहृतगतिश्चगां गतोऽसौ स्वलक्ष्मभेदभिन्नोदरामेणीम् ताम- वलोक्य तदजिनेच्छुः पिशितप्रेप्सुश्च शावद्वयं निःश्वसत्तदुदरनिः सृतं प्राणनात्प्रागेव परासुभावमापन्नां विभाव्य चलितश्चेतसि गलितो गर्वरेतसि ज्वलितः क्षोभशोचिषा परोतः शुचा विनीतो दृशा गृहीतो