पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वितीयः उच्छ्वासः



 प्राणात्यये मानहतिनं सोढा
 त्यागैकर्धीमानछिया प्रवृत्ता ।
 भार्या: भूताः कार्यरतिर्न लुप्ता
 नष्टा: सुताः सौप्तिक सांपराये ।। १ ॥


 धर्मार्थ काम मोक्षाणमारोग्यं मूलकारणम् । अर्थमूलो हि धर्मकामौ । मनुष्याणां वृत्तिरर्थ: । मनुष्यवती च भूमिः सैव जननी जन्मभाविनी ततः परं सर्वं स्वार्थैकमूलं स्वार्थ एव सत्त्वसंबाध- साध्यम् । अत्यासेवितो हि धर्मोऽर्थकामाभ्यामसंगतः असत्संगत एव सदसन्निर्णयाभावात् मर्मघट्टनपरः स्यात् । अत्यासेवितश्चार्थः धर्म- कामाभ्यां विरहित: स्वार्थसाधक एव। पराभिसन्धान सम्पदो हि श्रियो भवन्तीत्यशङ्कनीयमेव । अत्यासेवितश्च काम: धर्मार्थाभ्यां विरहितो रजस्तमोभ्यां पूर्ण: सत्त्वह्रासैकसत्कः स्त्रीपरत्व परिभावप्रकोपात् जगति गुणगौरवमतिक्रम्य दोषप्राचुर्यमेव प्रम्कोपयेत् ।

 पुरा किल वाल्मीकिः क्रौञ्चमिथुनादेकवधशोकसंतप्त: शापशब्दैः शोकं श्लोकत्वमापादयन् धर्ममार्गमारूढः कविरादिरित्यभिख्यां लभमानः कवीनां उपजीवको बभूव । यथार्थाभिधानश्च सिद्धार्थकः शुद्धोदनार्थसाधकः सत्यपि कामार्थप्रतिपत्तिसाध्यसाधनसमूहनिर्बाधे मृगयाधर्मो क्षत्त्रभूतोऽपि क्षतात्त्राणपरत्वात् तदर्थमूलत्वाच्च कामार्थं साध्यसतीत्वयशोधरां यशोधरां त्रिवर्गसम्पच्छरीरभूतां गृहस्थयज्ञ- घर्मिणीम् यज्ञक्रियामिव विन्दमानः दाम्पत्यगौरवरागरमणरमणीयः रमणीसहस्र व्याप्तान्तः पुरविहारः पौरवनितासखोऽप्यपौरवनीत्यसख: सौख्याखिल समेतोऽप्यसौख्याखिलसमवेत: मृगयाविहारीव्याध इव विहरन् विश्वासविशदान् विहगान् श्वापदांश्च हन्तुमुद्युक्तोऽपि शरसंहारं चकार पौरुषप्रवणः क्षत्रियोऽपि सन्न्क्षत्रिय इव ब्रह्मजिज्ञासुः जगति मरणोत्पत्तिविकार वार्द्धक्य दर्शनेभ्यो बीभत्समानः नक्तमेव चौर्यचर्या-


२२