पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
बीरबैरागिचरितम


मन्त्रौषधिप्रभावैः प्रोद्भाव्य निष्प्रत्यूहं निष्प्रभावनाकलयितुं सुप्रच्छन्नमपि रूपम् प्रत्यक्षम् कुर्वन्ति । प्रत्यक्षीभूताश्च ते परोक्षानपि भावान् स्वदिव्यचक्षुषा चेतयन्त: निश्चेतनेष्वपि चेतनां चारयन्तः प्रकृतेर्विकृतिवर्धकान् वृत्रानिव वृत्रघ्नाः बृहत्कायाजगरानिव व्याधाः सद्वृत्तिव्याप्ति बाधकान् विषयान् मार्गकण्टकानुन्मूल्य संशोध्य वा वपुर्विकारकविद्रधिददूनिव दारयन्तः दृष्टनष्टा इव तरलपदार्थाः तरङ्गबुद्बुदावर्तवृतिवर्तुलाः निमित्तभेदैः भिन्नाः निमित्तानीव निम्नोन्नतविनतिपरिणति प्रवणाः प्रकामत एव भङ्गिभावभङ्गुराः भीविकारविद्विष्टाः धीसंस्कारसंयुताः अनाशिन्यप्रमेयेऽऽगमा पायिन्यात्मन्येव स्थैर्यबुद्धिम् दधाना: विघ्नेः पुनः पुनरपि प्रतिहन्यमानाः धैर्येकधनाः कूलंकषसरित्प्रवाहानिवोपद्रवकारिणः धर्षयन्तः कायम् कल्यवत्तं कलयन्तः दुरन्तपूरामुदरदरीम् दृप्तारिरक्तपानपिपासयैव पूरयन्तः प्राणपणेनापि पणितमत्यजन्तः प्राणाहुतीः विद्विङ्विद्रोह- रोहदाहविभावसौ विधित्सन्ते । धर्मनाशे सम्भवति अधर्मप्रादुर्भावे च साधुजन परित्राणपरास्तेदुष्कृतां विनाशायैव कल्पन्ते ।

 प्रथितमिदं तत्त्वं यद्भरतभुवि सौमनस्याभावात् वैमनस्यप्रकोपाच्च परस्परकलहायमानेषु राजसु राजपुत्रेषु सामन्तेषु च दुर्दैवदुर्विपाकात् मोहम्मदाः सामयिकशस्त्रास्त्रप्रयोगकुशलाः स्वधर्मसंरक्षणमात्रव्यापाराः मतैक्यजुष्टाः सौहार्दपुष्टाः संघसंचारिणोऽनर्थाः इव छिद्रेष्वात्तव्य- वहाराः मर्मसु स्फोटयन्तः सन्धेरभावाद्विग्रहमाश्रयन्तः प्रहारेषु प्रहृता: यानमादधानः आसनावस्थासु च द्वैधीभावमुत्तानयन्तः विजयिनो भूताः देशस्य प्रशस्तारोऽभवन् । मंगोलदेश्याः मुगला: बर्बर- बाबरात्प्रारभ्य शासनम् हुमायूं-अकबरजहांगीरशाहजहानदिसम्राजां पौर्वापर्यं परिलभ्यावरङ्गजीवशासनं धर्मसव्यपेक्षित्वप्रकोपदुर्धरमदुः । स्वधर्मसव्यपेक्षी बाबरः स्वसाम्राज्यप्रतिष्ठापनाकाङ्क्षी बर्बरवृत्तिमापद्य भारतीयसम्राजां राणासंग्रामसिंहादिप्रमुखराजपुत्राणां प्रहारैप्रहृतो- ऽन्ततो विजयं प्राप । पित्रोपात्ते राज्ये पराभवदलितासु प्रजासु हुमायूंसम्राट् सुखेन प्रशशास । शेरशाहनाम्ना केनापि सामन्तेन परास्तः सन् स: राज्यात् च्यावितः । शेरशाहश्च प्रजाहितार्थं प्रजानाम् पूर्णतया परिरक्षको बभूव राजमार्गोद्यानातुरालयप्रपाकूपप्रकारान् प्रजासुखपादकान् विषयान् विनिर्माप्य प्रजानां प्रेयस्त्वमापत् । परं हुमायुः पुनरपि तं पराजय्य प्रशस्ताऽभूत् । तदायतिश्चाकबरो-