पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
अथ प्रथम उच्छवांसः


भारतधर्मसव्यपेक्षी हिन्दुभावसद्वृत्तः स्वसभायां बीरबलतानसेनादीन् प्रमुख कलाविदो निधाय राजपुत्रसम्राड्भि: सम्बद्धश्च सन् देशैक्या- च्चक्रवर्तित्वमापन्न: सुवर्णयुगस्याविर्भावमापादयत् । परम् जहांगीर- शाहजहानयोः शासने अकबरोपात्ततत्त्वानां ह्रासोऽजायत । शाहजहान सुतजयकलहेऽवरङ्गजीव विजयो वंश विनाशवृत्तिवर्धक एवाभवत् । तस्मिन् शासितरिसति इस्लामवादप्रभावपरिभावपरिभूताः प्रजाः स्वधर्म घर्षणघर्षिताः जातिसम्मर्दमर्दिताः 'त्राहि त्राहि’ इत्युच्चैरुच्चु- क्रुशुः। यस्मिम्श्च राजनि प्रतर्कितेस्लामविस्तार प्रसारभवे वसुमतीं प्रशासति साधूनां पीडनं नेक्षूणां अविद्विषां दिव्यग्रहणं न वयसाम् पदे पदे विग्रहो न चैव सन्धिः, स्त्रीणां गलग्रहो न तिमीनाम्, बहुलासु रात्रीषु पादाकृष्टयो न गूढचतुर्थकानाम् , सुकविकाव्यविस्तरेषु क्षति- भावदर्शनम् न कुकविभावदर्शनेषु, विद्रधीनां वृद्धिर्नोदग्रधीमताम् सुविपुलयशसां तर्जनताडनानि निधुवनक्रीडासु भर्त्सन मारणानि, द्विजातिहिंसासु शाखोद्धरणम् , धीमताम् लाभेऽसद्व्यवहारप्रवर्त्तकत्वम् न श्रीमताम्, सद्वृत्तिव्यवहारदक्षमानवेषु दानवत्वम् धर्मेशर्मगवेषकेषु बन्धव्यधमारणानि, अनक्ष जिताम् निर्दोषित्वम् साधुत्वेऽन्यायदर्शनम् अवैदुष्ये संख्यानभावः रागित्वे योगप्रयोगः, वैशिके वैशेषिकमतम् , अद्रव्यत्वे द्रव्यत्वभावः,अब्रह्मण्ये ब्राह्मणत्वम् विरोधे साम्मनस्यम् , म्लेच्छधर्मसव्यलीकत्वे निव्र्यलीकत्वम्, ब्रह्मचर्ये भ्रमचारित्वम्, गार्हस्थ्ये परदारापहरणम् , वनोषिते वन्योषधिशातनम्, सन्न्यासे च सन्न्यासनाशनम् , अनहारेऽपि निराहरित्वम् , धराशयितेऽपि प्रभावित्वम् , समागमेऽपगामित्वम् प्रणतावप्यप्राणित्वम् संस्तवेऽप्यपमानित्वम् , धैर्येऽपि दोषित्वम्, शौर्येऽप्यपराधित्वम्, क्रौर्ये सद्भावित्वम् , चौर्ये सम्मानित्वम् , वैरे विश्वासित्वम् , दर्पे सौहार्दम् दम्भेसौभाग्यम् , शमे भीरुत्वम् , दमेधार्ष्टयम्, दाने दीनत्वम् कलाकौशलेऽपव्ययित्वम् , संगीतशास्त्रप्रयोगेऽपराधित्वम् , सद्गीतगाने जघन्यत्वम् , श्रुति श्रवणे कारागारित्वम् , स्मृतिसरणेर्विस्मारित्वम् , विद्वज्जनापकारित्वम् , सहृदयहृदयहारित्वम् , सौभाग्यसौहित्य हेतित्वम् , भारतीयानामभून्न मौहम्मदानाम् ।

यश्च क्रौर्यक्रियालुर्दर्पमात्सर्यभूयिष्ठो न्यूनपक्षीयाणामवनत्या तुतोष न प्रसत्या, निजघर्मध्यानव्यसनीं जनानमार्दितयाऽप्रीयत न कृतज्ञतया, दुरात्मीयबुद्धिः कार्याणां हिंसनेन जहर्ष न सम्पादनेन, लक्ष्मीलालन-