पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
अथ प्रथम उच्छवास:


प्रतापशीलापरनामा राज्यवर्द्धनहर्षवर्द्धनजनयिता राज्यश्रीरूप राज्य श्रीसुता सौभाग्यवर्द्धनः कान्यकुब्जकुमारं मौखरिसम्राडवन्तिवर्मणः सुतम् ग्रहवर्माणं प्राप्य जामातरं एकच्छत्रराज्यां क्षितिं हस्तगतां चकार । परं भाग्यानामुच्चावचभावप्रभावत् राज्यवर्द्धनः अचिरा- धिष्ठितराज्यः सन् प्रकृतिष्वरूढमूलत्वात् गौडाधिपेन शशाङ्केन स्वनामधेय वैपरीत्यभावाद्राहुणेव ग्रस्त: शशाङ्क इव विलयं जगाम । ग्रहवर्मा च मौखरिः तथैव सुषुप्सुः राजनीतिव्यवहारेषु गुप्तारातिना देवगुप्तेन मालवराजेनावस्कद्य विक्रान्तोऽपि सन् षड्गुण्यविरक्तः प्राणैः वियोजितः । हर्षश्च दूनश्चेतसि भावुक्यावेशविष्ट: सन्नपि पितुर्मरणोपरान्तं मातुरनुमरणध्वस्तसत्त्वो भ्रातुरावृत्तस्य च वधद्वयमवलोक्य विगतसाहसोऽपि साहसिक सहसोत्सादन कृतोत्साह- शक्तिः प्रभुमन्त्रशक्तिभ्यां स्वसत्त्वमुपाश्रितः गौडाधमं मालवराजं च समं करवालकृत्तकन्धरौ कृत्वा राज्यश्रियं विन्ध्यवनात् श्रमणाचायं- दिवाकरमित्रसाह्यात् अनुमरणात् समय एव परित्राय्य विन्ध्याटव्यामेव ताम् बौद्धगमगम्य व्यवहारां सम्पाद्य स्वं च सौगते मतेऽऽस्थां विधाय स्थाण्वीश्वर कान्यकुब्जाधीशत्वं लेभे । चालुक्यसम्राट्पुलकेशिना द्वितीयेन च पराजितः कमपि प्रदेशम् राज्यात् मुक्तवान् ।

 एवं सति भरतभुव इतिहासे विग्रहद्रैधीभावविभवो बभूव व्याप्तः परस्परं कलहायमानाश्च नृपतयः नृणां पतित्वमपहाय नृशंसपतित्व- प्रियेभ्यः श्वापदेभ्यः स्थलं प्रदाय मत्स्यन्यायनिष्ठापरा: बभूवः। गुर्जरप्रतिहाराः राजपुत्राश्च रामप्रतिहारलक्ष्मणलब्धजन्मानः स्वाधि- पत्यम् राजस्थानाभीरायणादिषु प्रदेशेषु जानपदेषु च प्रस्थापयाञ्चक्रुः । दक्षिणस्यां च दिशि पालाश्चोलाश्च प्रविभासमाना: राजपुत्रायणं बृहत्कायराज्यमेकच्छत्रायत्तीचक्रु: । दैवदुर्विपाकाच्च परस्परं कलहाय मानास्ते जयचन्द्र पृथ्वीराजप्रभृतयः संग्रामसिंहप्रतापसिंहप्रभृतयश्च राजप्रमुखाः अन्तरङ्गद्वैधीभावभग्नदेहः वीर्योदग्रगर्विताः एकैकशोs प्रतिरथा: सन्तोऽपि संघाभावात् सशक्ता अपि पुरुषार्थहीनाः निर्भीका अपि द्रोहि भेदभिन्ना: सदण्डचक्रा अपि सोद्दण्डचक्रिलाः साग्निबाणा अपि विषग्निभाणभग्ना: दुर्दान्तदण्डधृद्भिः शस्त्रास्त्रप्रयोगकुशलैः संघैकधुर्योः विग्रहग्राहगुपिलैः क्रव्यघस्मरैः क्रव्यादैः क्रौर्यैककर्मभिः शौर्यैकधर्मभिः विघ्नैः पुन: पुनरपि प्रतिहन्यमानै: धैर्यैकसारै: पशुमारं मारणशीलैः श्वापदैरिवालर्का: व्यात्तदंष्ट्रालैः मुखैः ग्रासीकृता: