पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
वीरवैरागिचरितम्


विद्रोहरोहे देवैः ध्रियमाणा धरा धृता धर्मभृता तेनैव पुरुषोत्तमेन । कलिकाले च कलिरेव कलाकृत् क्लेशैकक्रोडो क्रौर्यक्रीडाकृत एव क्रोडी- कृत्य क्रिया: विक्रियाः विधाय धर्माधर्मभावैक्यं दधानः धराम् धर्षयामास । धराधारणाय च धृतिमान्धीरश्च कोऽपि वीर: वैरिविभावसुविद्राणवेशी विश्वम्भराभृदवतारतारी म्लेच्छनिवहनिर्वाहे च करवालकरालकर्मी धूमकेतुकेती कल्किकायकृत् कष्टावस्थासु काले काले क्लेशनाशको बभूव । एकच्छत्रराज्यप्रत्यावर्तनाय च चाणक्यश्चन्द्रगुप्तं चन्द्रमिव कृष्णविभावरीषु म्लायमानमवलोक्य सूर्यप्रतिमः सन स्वयं तेजः प्रसरप्रसृतः तेजोविप्रुषो विनिवर्त्य शुक्लपक्षपरिवृढीकृत्य पर्वणिपर्वणि परिभावयाञ्चकार । यवनाक्रान्तेश्व राहुजिह्वाया इव घस्मरणात्परित्रातवान् । द्विरश्वमेधयाजी च शौङ्गः पुष्यमित्रः सेनापतित्वे स्थितोऽपि पलङ्कटं बृहद्रथं मौर्यवंशदूषणं पृतनापरीक्षायामेव पेषयित्वा पलंकषप्रायपुरुष पेशलात् परप्रघर्षणात् पृथ्वीं परिरक्ष्य परिरक्षको बभूव। पश्चाच्च पुरुषपुराधितिष्ठता कुषाणसम्राजा कनिष्केण कालकालादुत्तार्य धराधूः धौरेयधुर्यंधृता कृता । सुगुप्तिगुप्तैश्च गुप्तवंश्यैः सम्राड्भि: म्लेच्छैरुद्वेज्यमाना भूः परम्परावाप्तोपधाभिः स्थैर्यमानीय शतकत्रयमब्दानां राज्यैक- परम्परायां प्रोता स्यूता च । चन्द्रगुप्तो द्वितीयोऽपि सम्राड् विक्रमा- दित्यपदवीमवाप्य सप्तपञ्चाशत्कीयख्रीष्टीयपूर्वीये वर्षे मालवानां गणस्थित्या युगान्तरेऽमरत्वमाप्त: विक्रमसंवद्भाग्बभूव तेनैव प्रशास्त्रा सिन्धोः सप्तमुखानि तीर्त्वासमरे बाह्लिकाः निर्जिता: तेनैव स्वभुजार्जितं चैकाधिराज्यं क्षितौ व्याप्य विष्णु पदे गिरौ विष्णुध्वज: स्थापितः स्तम्भरूपश्च यो ढिल्लीनगरे मेहरौलीस्थले समुच्छुितो वर्तते । स एव सम्राट् कुन्तलानामधिष्ठाता प्रभावतीगुप्तां वाकाटकाम् स्वपुत्रीम् मृत- भर्तृकामवलोक्य कुन्तलेश्वरदौत्यभृतं कालिदासमल्पवयस्कयोः सतोः दामोदरसेन दिवाकरसेनयोः तस्या: सभायां प्राहिणोत् कुमारयोश्चैकः प्रवरसेनद्वितीयरूपः सेतुबन्धकाव्यकृत् कालिदासेनैवसाह्यदानाय परिकीतितः । कुमारगुप्तश्च कुमारकार्तिकेय इवापरः चन्द्रमौलेश्च चन्द्रगुप्तस्य सूति: तस्यैवात्मनः प्रतीकः निजमात्मानं प्रसूयस्कन्दगुप्तरूपे स्कन्दाभिधेये कुमारेधृतधराधुरीणः हूणान् दानवानिव यमसदनं निनाय। पुष्पभूतिवंश्यनरवर्द्धनराज्यवर्द्धनादित्य - वर्धेनानुगतश्च प्रभाकरवर्धन: हूणैणमृगादन: सिन्धुराजज्वरः गुर्जरनिद्रामोषी गान्धारराजगन्ध- गजगण्डरोगः लाटलौल्यलुण्टाकः मालवराज-राज्यश्री बल्लीकर्त्तनकुठारः