पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ प्रथम उच्छवांसः

{ द्वारदेहलीव वाचाटचटकाद्यनेकचटत्कारचञ्चरीकचणत्कारझल्लरीका, शिशिरेशैत्याहति हेतिततितमिस्रीणा, हेमन्ते हिमाच्छन्ना सिताम्बराम्बरीणा वसन्ते च सकुसुमैः सर्षपैः सपीतपीता प्रकृत्यैव सौन्दर्यसोदरी सदृषद्दरीणा हिमाकारनीरा किर्मीरकीरा परिवारवीरा नृणां नारकीण- दुःखविस्मारिणीवैराग्येऽपि बहुरागरागा संन्यासेऽपि सोत्प्रासरासा संबाधेऽपि निर्बाधभाव, बहिरङ्गरङ्गत्तरङ्गिणीका हरितापिपीता भरितापि रिक्ता पीतापि रक्ता सौरभ्यरभसाभिभूत सौरम्यरभणीसौम्या हैमहर्म्यमनोहरा मनोहराकृतिकृतिक्रियाकार प्रकारकर्मकरुणकर्मठ कर्मकर किर्मीरा कर्बुरिता कुलशैलै: कौलेर्मौलैश्च मालिता मालाकारैः मृगनाभि नाभ्यैर्मृगैश्च मोहनी मनागपि न माननाशनी मणि- मन्त्रोषधिशेवधीना कस्य न काङ्क्षाकरी । भूरियं च वीरसूः धीरधूः प्रकारान्तरैश्च युगयुग्ययू: यूनां योनिः प्रभूणां प्रवहणी वसूनां विषयिणी नितरां नृणां नाकनिष्ठां नीत्वा कार्यान्तरयेष्वपि कण्टकशोधनं कारयन्ती विजिगीषारसरसिकान् जनयन्ती धर्मार्थशास्त्रानुवृत्तिविश्रितान् भावानुत्थाप्य राक्षसवृत्तोन् नृपशून् क्रव्यादानिव हेतिततितरङ्गितान् विधाय विनाशमापादयन्ती चातुर्वाण्यैकधात्री भ्रातृधर्मेकभर्त्री मोह- विक्लवान् वराहानिव राक्षसान् मारयन्ती युगे युगे सर्वर्तुवृद्धान् शरदृतुशुद्धान् योधान् योजयन्ती उत्तरे सीमारक्षक भूता सर्वदैव देशस्य स्वातन्त्र्य साधिकैवाभवत् ।


 धर्मैकग्लानिः सुजनैकहानिः
  क्रिया कलेः क्रौर्यकृतित्वमेति।
 सद्धर्मसद्भावप्रसारणाय
  यौगन्धरिर्योगगतित्वमेति ।। ३२।।


 पुरा पौराणकालादेव भारतेऽस्मिन् दर्शनमिदं गुरुशिष्यपरम्परया श्रोत्रविधेयीकृतं प्रथीयतेतमाम् । देवभूरियं म्लेच्छैरुद्विज्यमाना सती दशावतारेणापत्पयोधिमग्ना संतारिता । वेदानुद्धर्तुम् केशवेन प्रलय- पयोधिजले मीनशरीरमेवाहितम् । स एव पुनरपि कच्छपरूपमाधाय विपुलतरे स्वपृष्ठे क्षितिं बभार । नृसिंहरूपश्च स: हिरण्यकशिपुं विदार्य प्रह्रादं ररक्ष । त्रेतायुगे च त्रातुरभावे विदुष्यपि सति दशमुखे राक्षसे विपरीतबुद्धौ ‘त्राहि त्राहि' कुर्वन्ताषु प्रजासु रामशरीरी केशवः जगदुद्दधार । द्वापरे च देवदानव भूतानां पाण्डवकौरवाणाम्