पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वीरवैरागिचरितम्


श्रीवरप्राज्यभट्टशुकाख्यैरेतिह्याख्यानपरैरितिहासकृद्भिरुद्भासितभूभारतीना, भरतानन्दवर्धनमहिमभट्टश्रीशङ्कुकरुय्यकाभिनवगुप्तमम्मटाल्लटरुद्रट- भल्लटतिलकभट्टादिरीतिरससिद्धान्तालङ्कारकृद्भि-विशेषितशब्दार्थवैभवविस्तारा, शार्ङ्गघरचरकनरहरिवाग्भट्टदृढवलाद्यद्वितीय वैद्यविशेषविभूषिता भट्टजयन्तभासर्वज्ञादितार्किकपुङ्गवैः प्रथित यशस्या भरतभूभालभूता देशजविदेशजविहारस्थली सौन्दर्यसोदर्या भास्कर्यभास्वीया ऐश्वर्येशीया सौस्वर्यसौरस्या सौरभ्यरम्भीया उरुवश्योर्वशीवश्यावासुविशेष्या हर्यद्रिस्थितकाश्यपाश्रमाभिख्यया काश्यपर्षिणा जलोद्भवदानवप्रधनपिशुनस्थलवर्ष्मणी सतीसरोवरावरण- विख्यातिवरीयसी स्थापितास्थली काश्यपपुरीतिलब्धापरनाम्नी कTश्मीरभुः ।

 वितस्ता वारिवाहवेशविशालायां यस्याम् नीलनागो नाम नागा- धिराजो नितरां नृणां नाथो बभूव । यस्यां च वारिधिवार्विस्तारा विहितवैमल्यविहारा ‘डलबूलर' नामधेया नारायणीमूर्तिरिव निहित- नारायणि: नृभिर्नाकिभिश्च निध्यान नीरवा निशास्वपि च नितराम् नीरराजीनीराजना निशाकरकरराजिला नीरनिहितनक्षत्रगणदी- प्रदीपप्रकरा प्रकारान्तरेण पृथ्वीतलगतपातालप्रवालित पयोवाह- परीवाहवाहि विहायोवेश परिवेष पयःपूरपूरिताऽऽढ्यानाढ्य हर्म्यकुटी- रकुड्मलितकूला कुमुदकुवलयकल्हार - किसलयकोशा हरितविघस विसंष्ठुलपरिसरा जलकुक्कुट सारसहंसश्रेणिश्रितसविरुद्वारिविस्तारा शकुलकुलकेलिकलित कमनीयावर्तवर्तुला तरम्बुजोर्वारुक-शाकश्रुङ्गाट- कशुष्कद्राक्षा-शालिधान्य काश्मर्यंकुङ्कुमगोधूमतमाखुशस्यकलायहरेणु शिम्बिक-माषसूपतिलव्याप्तोद्यानस्थला सरसीसुरस सीरकषणकषायित- क्षेत्रपरिसरा समानसबलतालागन्धरबल गगरीबलडलतटाकतारतम्या लक्ष्मीलावण्यलक्षणमुकुरायमाणा हिमालयमालभारिणी भार्येव भवानी सपत्नीभूता कैलाशभर्तुर्भर्त्सनाभावभूयसी भुव्येव स्वर्गमापादयन्ती लोकेभ्यः स्वग्र्यासवर्गेभ्य: भरत भुवः सौभग्यभाक्त्वं प्रथयति । प्राकृता प्रकृतिरिव परकृता पुरुषै: पुरुषार्थश्रीरिव परुषार्थपराभवभरिता नटस्त्रीव नवे नवे रामे नवाङ्गरागरङ्गतरङ्गरङ्गिता रमणीरामणीयक कमनीयकलेवरा कले वरा रोलम्बलम्बलासिका लसत्तरलतरङ्गिणीत- रङ्गभङ्गभङ्गिनीका निदाघेऽपि निदाघकरदाह-दग्धदाहज्वरोष्मदिग्ध- देहदेहि-हिमदान दानवीरा धान्याकुरैधनाढ्या च वर्षासु वृषस्यन्ती वाराङ्गणेव बरारोहावरोह रूढिरूपरूपिता, शरदिशार-दारद्राघीसी