पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ प्रथम उच्छवस:


त्यकोपत्यकापचारसञ्चरा चमूश्चरैश्चमत्कृता चरैराचारचञ्चुरा चरन्महिषाश्वगोगर्दभाश्वतरीतरुणतर्णकोक्षव्रातविहितव्यापारचारिचर्याचरैश्च चञ्चिता पुराकालादेव पुराणपुरुषप्रेरणी प्रियपथिकपाथेया मनोरथशतमनोगतमानिनी विदुषां वेदविदां विश्वविख्यातेतिह्याहारहारिणी द्वीपिद्विपव्याघ्रचमरीभल्लूकमर्कटशिखिजाहकशललशूकरवराहकुक्कुटकीर- कलविङ्ककुलीरकूर्मकुलकलिलकान्तारकुलायकुल्याकूला हिमाद्रिदरीराजिरमणीया सरित्तटाकवापीशतसमाकुला सस्यश्यामलशाद्वला वनोपवनवस्तुविहितविस्तारा प्रकृतिविकृतिविकासवीथिः अनुत्पन्नरजोभ्रान्तिरपि राजीवरजस्वला प्रकृतिकामिनी कमनीया कृतिविकारविकृतमहीध्रपुरुषवेशपरिवेषा, ज्येष्ठरुद्रप्रद्युम्न-सखण्डपरशुखण्डभूतभूभृद्राजिराजिला, कमनीयकान्तारवणरणरणत्का- तुषाराद्रितनयासतीसतीत्वपरित्राणपरी तपश्चारचारि - भूतामरत्रिपुरकपटविजयहर्षेश्वराणां पुराणसिद्धानामायतनैरलङ्कृता निसर्गजातोमारुद्रजयगणेशवनानां विविधतपश्चरणस्थलोद्देशदर्शिनो, मानसोत्तरमानसपद्ममहापद्मतारमारक्रमसरः कालियनागशेषनागादिनिर्झरनिलयालया, नीलानन्तनागादिगणसगौरवा, शारदात्रिपुरसुन्दरी कुलवागीश्वरीक्षीरभवानी शिवा ज्वालामुखी शारिकाभद्रकाली शैलपुत्रीमार्तण्डगङ्गोद्भेदस्वयमादिप्रख्यात- -तीर्थसमवायपवित्रीकृता बहुविधवृक्षवल्ली विसरसारिता, वचागुल्मगोलोमीकुष्ठाद्यौषधिवनस्पतिव्याप्त- भूधरामहेलाधरघूतमूलकन्दकोमलाT, इलावृद्वर्त्तमानस्रोतोवहद्वारिविरावव्याकुला, विविधवयोविरावव्याप्तविहायसा, कश्यपशाण्डिल्यभृङ्गीशप्रभृति - महर्षिव्याप्तयुगपूर्वा, कुङ्कुमप्रसूत्येकभूमिः तद्रजोविकीर्णगन्धा च द्राक्षाक्षोटटङ्कारुकवातादपारेवतप्रभृतिफलभरितभूरुहा, देवकुलायतनयातयातुधानयक्षकिन्नरासुरसुरप्रतियातना, वितस्तावारिवीचिविक्षुब्धविश्वम्भरा, लोकमत्स्यस्कन्दभवनजयेन्द्रराजचङ्काणाद्यनेकबौद्धविहारविहृतिवर्ष्मणी, ज्ञानप्रभदीपाङ्कुरसोमनाथश्रीज्ञानरत्नव्रजशाक्यश्रीभद्रसंघमित्राऽसङ्गवसुबन्धु - कुमारजीवगुणवर्मादिप्रकाण्डविद्वद्विराजितपूर्वकालीना, वसुगुप्तसोमानन्दकल्लटोत्पल- -रामकण्ठाभिनवगुप्तक्षेमराजभास्करभट्टनारायणजयरथभास्करकण्ठशिवोपाध्यायादिशैवदर्शनदिग्दर्शकैरुपासितदिगन्तराला, रत्नाकर- शिवस्वामिसोमदेवाभिनन्ददामोदरगुप्तबिल्हणक्षेमेन्द्रमङ्ख्वासुदेवजगद्ध - रशितिकण्ठलेष्टकावतारवल्लभरम्यदेवादिविख्यातकविभिर्जगद्विश्रुति - मानीता, हेलाराजभृङ्गीशनीलछविल्लाकरसुव्रतक्षेमेन्द्रकल्हणजोनराज-