पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
28
[बालकाण्डः
भरतेन रामपादुकाग्रहणम्

मुहुः प्राप्तमपि राज्यं पितुः परलोकहेतुसत्यपरिपालनाय रामो न [१]स्वीकरोतीति सुमहति यशस्यपेक्षा यस्य स तथा । अत उदासि । अथ परमो हेतुः पितुरादेशादिति । पितुः-चतुर्दशसमा वनवासनियोगस्य परिपालनाद्धेतोः नैच्छत् ॥ ३६ ॥

 पादुके चास्य राज्याय न्यासं दत्त्वा पुनःपुनः ॥ ३७॥
 निवर्तयामास ततो भरतं भरताग्रजः ॥

 यद्येवं-राज्यनाशप्रसङ्गः; तत्रोच्यते-पादुक इत्यादि । चो हेतौ । दत्त्वेति । दाञ् धातोरनेकार्थत्वात् कृतौ । एवं प्रतिनिवृत्तिं याचमानस्यास्य भरतस्य राज्याय-राज्यरक्षणसिद्धये इमे अहल्यादौ दृष्टशक्तिकाचिन्त्यवैभवभगवत्पादस्पृष्टे पादुके एवालं, अतस्तयोर्न्यासं समर्पणं राज्यरक्षार्थं कृत्वा तत एव हेतोर्भरताग्रजो रामश्चतुर्दशसमानन्तरमेव वा सर्वथा प्रतिनिवर्तितव्यमिति तामेव च [२]प्रतिनिवृत्तिं पुनःपुनर्याचमानं भरतं तदभ्युपगमेन च निवर्तयामास । [३]कश्चित्तु राज्याय राज्यं कर्तुं पादुके न्यासं दत्त्वेत्ययूयुजत् । अनेन न्यासो निक्षेपो यथा तथा दत्त्वेति वक्तव्यत्वतो न्यासस्य क्रियाविशेषत्वेन क्रियान्तर्भावात् पादुकयोरेव ददाति कर्मत्वात् तेनेदमर्थाभिप्रायस्य स्पष्टत्वात् सर्वथा चतुर्ध्या भाव्यत्वेन षष्ठ्ययोगः । न च न्यासमिति पदेन स्वत्वनिवृत्त्यभावात् संप्रदानाभाव इति; ऋणं यज्ञदत्ताय दत्त्वेत्यादौ चतुर्थ्यभावप्रसङ्गात् । अपि च राज्याय पादुके दत्त्वेत्येतावतैव तदपेक्षितार्थसिद्धेर्न्यास इति पदं सर्वथा व्यर्थम् । न्यासतया स्वत्वनिवृत्तिमकृत्वैव


  1. स्वीकरोति स्मेति-ग.
  2. मूले-प्रतिनिवृत्तिं याचमानं-इत्यध्याहार्यमित्याशयः । गोविन्दराजीये तु-पुनः-पुनर्भरतं तस्माद्देशात्- निवर्तयामास । पुनः पुनरित्यनेन भरतस्य रामविरहासहिष्णुत्वं द्योत्यते-इत्युक्तम्
  3. गोविन्दराजः ।