पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12
[बालकाण्डः
वाल्मीकिं प्रति नारदप्रतिवचनम्

शिरो यस्य स तथा । "स्कन्धो भुजशिरोंऽसोऽस्त्री" इति निघण्टुः । तदुन्नतत्वं सुलक्षणम् । तथाऽऽह वररुचिः-

 "कक्षः कुक्षिश्च वक्षश्च घ्राणः स्कन्धो ललाटिका ।
 सर्वभूतेषु निर्दिष्टा उन्नतास्तु सुखप्रदाः ॥"

इति । महाबाहुः । "आन्महत" इत्यात्वम् । तत् ब्रह्मत्वलक्षणम् । तथा हि-

 शिरो ललाटश्रवणे ग्रीवा वक्षश्च हृत्तथा ।
 उदरं पाणिपादौ च पृष्ठं दश बृहत्सुखम् ॥"

इति ब्राह्मे । कम्बुवद्रेखात्रयविशिष्टा ग्रीवा यस्य स तथा । कम्बुः-शङ्खः । हनुः-कपोलोपरिभागः । तस्य महत्त्वं मांसलत्वम् । तच्च लक्षणम्-"पूर्णमांसलहनुस्तु भूमिपः" इति संहितायाम् ॥ ९ ॥

 महोरस्को महेष्वासो गृढजत्रुररिन्दमः ।
 आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ॥ १० ॥

 महत् विशालं उरः यस्य स तथा । "उरः प्रभृतीनि" इति नित्यः कप् । 'उरश्शिरो ललाटश्च' इत्यारभ्य "विशालास्ते सुखप्रदाः" इति शास्त्रम् । महेष्वासः-महान् इष्वासः-धनुरस्य । अस्यतेः करणे घञ् । गूढे-मांसलत्वान्मग्ने जत्रुणी-वक्षांससन्धिगतास्थिनी यस्य स तथा । अरीन्-पापान्तरायादिलक्षणान्निजभक्तानां दमयतीति अरिन्दमः । "संज्ञायां भृतृ..." इत्यादिना दमेः खच् । अरिन्दम इति राज्ञोऽन्वर्थसंज्ञा । शत्रुञ्जयो हस्तीत्यादिवत् । आजानुबाहुः-जानुपर्यन्त- दीर्घबाहुः । "दीर्घभ्रूबाहुमुष्कश्च चिरञ्जीवी धनी नरः" इति ब्राह्मे । शिरसस्सुष्टुत्वं समवृत्तत्वम् । तच्च लक्षणम् ।

 "समवृत्तशिराश्चैव छत्राकारशिरास्तथा ।
 एकछत्रां महीं भुङ्क्ते दीर्घमायुश्च विन्दति ॥"