पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
52
स. श्लो.
351 -16

पादौ कृत्वाऽथ शीर्षतः । शीर्षतः-शाय्यायां शीर्षस्थाने पादौ कृत्वा निद्रया अपहृता-निद्रया गृहीतेत्यर्थः–ती.

शीर्षतः-शिरसि पादौ कृत्वा स्थितेति शेषः । मध्याह्नः शयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन नम्रं शिरः पादयोः संसक्तमभवदित्यर्थः-गो.

दिवास्वापरूपपापेन, शय्यायां पादस्थाने मस्तककरणेन चाशुचित्वं सूचितम् । केचित्तु उपविष्टाया एव प्रह्वतया पादपर्यन्तं शिरस्सम्बन्धेन शीर्षे पादसम्बधः, तेन ब्राह्मणस्य शूद्रस्पर्श इव शिरसः पादस्पर्शेऽशुचित्वं सूचितम् । तपसि स्थितायाः शय्यासम्बन्धाभावेन पूर्वव्याख्याया अयुक्तत्वादित्याहुः । परे तु भूशयनेऽपि दक्षिणपूर्वदिशोः शिरःस्थापनयोग्यतायाः स्मृतिषूक्तेः तद्वैपरीत्येन शयनस्याशुचित्वसूचकत्वमस्त्येवेत्याहुः-ति.

अत्र ब्रह्माण्डपुराणस्य मध्यमभागगतपञ्चमाध्यायस्य श्लोकोऽयं अवधेयः-

निद्रयाऽपहृता देवी शिरः कृत्वा तु जानुनि ।
केशान् कृत्वा तु पादस्थान् सा तु सुष्वाप देवता ॥
अधस्ताद्यत्तु नाभेर्वै सर्वे तदशुचि स्मृतम्' इति

एवञ्च मध्याह्ने शयनस्य निषिद्धत्वेन जानू आकुंच्योपविष्टा दितिः निद्रापरवशाऽभूत् । तदा च केशाः विशीर्णाः पादयोरपतन् । तथा च शिरसः पादसंपर्कः समजनीत्यशुचित्वं स्पष्टमुपपादितम् ॥