पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
51
स. श्लो.
297 -25

अवने नैकरूपा । 'अवनेऽप्येकरूपा' इति व्याख्यासम्मतः पाठः ॥

301 -12

शैलपुत्र्यां । इदं गंगायामित्यस्य विशेषणम् ।

302 -17

सर्वदेवहुताशनः । 'अग्निर्वै सर्वा देवताः' इत्यादिश्रुत्या अग्नेस्सर्वदेवात्मकत्वम् । गोविन्दराजीये–सर्व- 'देवानां हुतं अश्नातीत्यर्थ उक्तः ॥

332 -18

पारिप्लवगताश्चापि । वाहनादिसम्मदेवशात् पारिप्लवं-चलनं गताः इति वाऽर्थः ॥

334 -26

पवित्रमिति पस्पृशुः । पवित्रं-पावनम् । तत्र ज्ञापकहेतुमाह–भवाङ्गपतितमिति । भवेन रुद्रेण शिरसा धृतत्वात् पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः । पवित्रमिति सामान्यतः उक्त्या भवस्य, अन्येषां च पवित्रमित्युक्तम् ।.......... यद्वा, भवाङ्गपतितत्वात् पवित्रं, न तु पूर्ववदतिपवित्रम् । अत एव पस्पृशुः, न तु सस्नुः । यद्वा, यद्यपि भवाङ्गात् पतितम्, तथापि विष्णुपादोद्भवत्वात् पवित्रमिति वा, 'नदी वेगेन शुद्ध्यति' इति न्यायात् भवसंपर्कविगमेन पवित्रमिति वा पस्पृशुः-गो. भवाङ्गपतितं । भवाङ्गात् पतितमित्यतः पवित्रं-अतिशुद्धं तोयं पस्पृशुरेव । ........अत्र पस्पृशुरेवेत्युक्त्या न सस्नुरिति फलितम् । तेनावगाहनानर्हवेगवत्त्वं तज्जलस्य सूचितम् । शि. पस्पृशुः-सस्नुः-ति. ती.

351 -15

तमहं त्वत्कृते । अमोघभत्रैनुग्रहेणाप्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती-गो. एतेन दितेः कारुण्यं जातमिति सूचितम् । तेन वक्ष्यमाणाशुचित्वहेतुभूतानवधानता दितेः ज्ञानपूर्विकेति व्यक्तम् । शि.