पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
50
स. श्लो.

देति कतककृत्तामाशयः । 'अस्त्राणामहमिच्छामि संहार' इति रामः संहारक्रमं पप्रच्छ, एवं स्थिते अस्त्रान्तराणामुपदेशः कथं घटताम् ? इति चेत्- प्रयोगात्राण्यन्यानि, तदनुगुणानि सत्यवदादीनि संहारास्त्राणि च स्वतन्त्राण्यन्यान्येवेति न विरोधः । अथवा, रामः संहारक्रमं पप्रच्छ । ऋषिश्च 'संहारं व्याजहार' इति वाक्यसमाप्तिः । तेन च रामपृष्ट-संहारक्रमोपदेशवृत्तान्तः समापित एव । अनन्तरं च ऋषिः सन्तुष्टः अस्त्रान्तराण्यप्युपदिशति-अथेत्यादिना । एवं सति च 'पात्रभूतोऽसि राघव (10) इति श्लाघनं स्वरसम् । तथा च संहारक्रम-प्रश्नात् शब्दसारूप्येणोद्बुद्धसंस्कारो महर्षिः कृशाश्व-तनयान् संहारनामकान् मन्त्रानपि सत्पात्राय रामायोपदिदेशेति ॥

286 -22

अस्तंगत इवांशुमान् । सूर्येऽस्तमिते खलु लोको निद्राति, तथा महर्षौ निद्रिते इतरे सर्वेऽपि निद्रातुमुपचक्रमुरिति भावः । अत्र 'मुनिरस्तंगतांशुमान्' इति व्याख्यासम्मतः पाठः ॥

296 -20

सुप्रीतमनसस्तदा । अत्र 'लोकानुग्रहाय मूलतेजसो धृतत्वात् देवकार्याय स्कन्नतेजसश्च दत्तत्वात् सन्तोष इति व्याख्या । परन्तु-स्कन्नं तेज एव देवकार्यं साधयिष्यतीति पूर्वं नोक्तम् । यत्र जातः महातेजाः' (19) इत्यादिकं च भविष्यत्कथासूचनया विश्वामित्रेणैव कथितम् । अत एवोत्तरसर्गे सेना-पतिप्राप्तये देवाः पुनर्ब्रह्माणमभिजग्मुरित्युच्यते । अतश्च (अत्र मनसः प्रीतिः स्वप्रार्थनया शिवेन तेजसो धरणेन लोकाविनशादेवेति युक्तम् । अत एवेश्वश्वरोऽप्याह-'धारयिष्याम्यहं तेजः–त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु' (14) इति ॥

297 -21

समन्युरशपत् । अब्रवीदित्यस्यैव विवरणं अशपदिति ॥