पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

49

स. श्लो.

यथा-इमौ कुमारौ, भद्रं ते, देवतुल्यपराक्रमौ (48-2) (50-17) इदं जगाद, भद्रं ते, राजानं घोर- रूपिणम् (58-14) सोमदा नाम, भद्रं ते, ऊर्मिला-तनया तदा (33-12) इत्यादौ । एवं बहुषु विचित्रेष्वपि प्रकरणेषु 'भद्रं ते' इत्यस्य श्रवणात् इयं महर्षेर्वाक्यशैली स्याद्वेति संशेमहे । लोके हि प्रायः हुंकार, इतिकार, अथकारादयः कैश्चित् वाक्यमध्ये तत्र तत्र प्रयुज्यन्ते ॥

230 -20

अनिद्रं लोकमिच्छन्ती । अत्र 'अनिन्द्रं लोकमिच्छन्ती' इति गोविन्दराजादिसम्मतः, पुराणाद्यनुगुणश्चपाठः । ब्रह्माण्डपुराणे मध्यमभागे द्विसप्ततितमा-ध्याये इयं कथा श्रूयते । पुरा युद्धे देवैः पराजितानां दैत्यानां पुनः विजयसंपादनाय शुक्राचार्यः तीव्र तपश्चचार। तत् ज्ञात्वा देवाः, तपस्समाप्तेः प्रागेव दैत्यान् जिघांसवः तान् अभ्यद्रवन्। भीता दैत्याः शुक्रं तपोगतं स्मृत्वा, तन्मातरं भृगुपन शरणं ययुः । तत्राप्यभिद्रुत्य राक्षसान् हन्तुमागतान् इन्द्रप्रमुखान् देवान् दृष्टा सा भृगुपत्नी लोकमनिन्द्रं-कर्तुमारेभे । तदा इन्द्रेण प्रार्थितः विष्णुः लोकहितार्थे भृगुपत्न्याः शिरश्चिच्छेदेति ॥

244 -30

संहारं व्याजद्वाराथ । अत्र तिलककतककारादयः संहार-मन्त्रोपदेशातिरिक्तं सत्यवदाद्यस्त्रोपदेशमभिप्रयन्ति । महेशतीर्थगोविन्दराजादयस्तु 'अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव' इति रामप्रश्नदर्शनात् सत्यवदादीनि संहारमन्त्राणामेव नामधेयानीत्यभि प्रयन्ति । परन्तु पूर्व (21-17) 'संहारान् नाम दुर्धर्षान्' इत्यनेन संहारपदं अस्त्र विशेषपरमिति सर्वैः प्रतिपादितम् । तेषां कृशाश्वतनयत्वं च तत्रोक्तम् । 'कृशाश्वतनयान् राम' (10) इत्यनेन तान्येवात्र प्रत्यभिज्ञायन्ते । अतः सत्यवदादीनि अस्त्रान्तराण्ये-