पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
(48)
स. श्लो.
  पार्श्वे तूणीरः, मध्ये शिर इति त्रिशीर्षपन्नगोपमात्वमभिमतमिव ॥
210 -10  कुमाराविव पावकी । पावकी-पावकात् प्रादुर्भूतौ स्कन्दविशाखौ-'ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्-

प्रभुः । स्कन्दो विशाखः शाकश्च नैगमेषश्च पृष्ठतः' इति भारतोक्तेः-गो.

211 -12  मन्त्रग्रामं गृहाण त्वं । मन्त्रग्रामं–मन्त्रसमष्टिरूपं; इदं बलाबलयोः प्रत्येकं विशेषणम्-गो.
215 -2  कौसल्या सुप्रजा राम । हे राम त्वया कौसल्या सुप्रजा-शोभनपुत्रवती–ति.

शोभना प्रजा-पुत्रः यस्याः सा सुप्रजाः, त्वज्जननी कौसल्या सुपुत्रा । यद्वा स्वगतवचनम्-एतज्जननी कौसल्या सुप्रजाः-यद्वा कौसल्यायाः सुप्रजा इति सम्बोधनम् । कर्मधारयेप्यार्षोऽसिच् । ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घः, 'सुपां सुलुक्' इत्यादिना पूर्वसवर्णदीर्घो वा, गो. अत्र कतकव्याख्या स्वरसा ॥

221 -5   तस्य शब्दस्य निश्चयम् । प्रथमं सामान्यतः शब्दं

शुश्राव । स च शब्दः किंकारणक इति प्रथमं ना- वगतम् । नदीमध्यमागस्य तोयस्य तस्य शब्दस्य निश्चयं-तोयसम्बन्धिशब्दविषयकनिश्चयं आगम्य पप्रच्छेत्युत्तरत्रान्वयः । प्रथमं शब्दश्रवणमात्रं, अनन्तरं स्वयं तोयसंघर्षरूपकारणनिश्चयः । अनन्तरं तोयविशेषजिज्ञासया प्रश्नः ॥

225 -25   ताटका नाम, भद्रं ते । अस्मिन् रामायणे एतत्पूर्वापर-

प्रकरणेष्वपि बहुषु 'भद्रं ते' इति वाक्यं असकृत् श्रूयते । कुत्र चित् मंगलाशंसारूपार्थस्य सामं जस्यसंभवेऽपि सर्वत्र तादृशोऽर्थो न स्वरसः ।