पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
(47)
स. श्लो.
  उदानयति इत्यस्य आह्वयति इति सायणभाष्यम् । भट्टभास्करभाष्ये चायं लोको दृश्यते 'महिष्याः सचिवस्थाने राजपुत्रयश्शतं स्मृताः । वावाताया अराजोग्रदारास्साहाय्यके शतम् । दारास्तु सूतग्रा-मिण्यां परिवृक्तयास्सहायताम् । शतं कुर्वन्ति पञ्चाशत् पञ्चाशद्वर्गयोर्द्वयोः' । इति ।
154 -51

  ततः प्रसर्पकेभ्यः । प्रसर्पकेभ्यः-यज्ञदर्शनार्थमागतेभ्यः– 'यावन्तो वै सदस्यास्ते सर्वे दक्षिण्याः इति श्रुतेः-गो.

182 -14

  कुलीरेऽभ्युदिते रवौ । कुलीरे-कर्कटके रवौ अभ्युदिते-अभिवृद्धे–प्रकाशमान इति यावत् । तथा च रात्रौ मीनलग्ने भरतजन्म, परदिने कटकलग्ने लक्ष्मण-शत्रुघ्नयोर्जन्मेति सिद्धम् । एतेनांशादिभेदेऽपि पञ्च ग्रहोच्चत्वादिकं चतुर्णामपि समानमित्युक्तं भवति ॥

188 -41

 ब्रह्माणमिव वासवः । ब्रह्माणं–चतुर्मुखम्-गो. अत्र 'सपुरोधाः प्रत्युजगाम' इति कथनात् बृहस्पतिसहितः इन्द्रः दृष्टान्तत्वेन सम्मत इति प्रतिभाति । ततश्च ब्रह्मा चतुर्मुख एव वक्तव्य इति गोविन्दराजाशयः ॥

197 -17

 अभिप्रेतमसंसक्तं । अभिप्रेतं-नेयत्वेन मम सम्मतमिति वाऽर्थः । एतेन 'भवद्यज्ञः खलु रक्षणीयः, तदर्थं-राम एव प्रेषणीय इति कुतः ? अन्यमेव प्रेषयामि' इति मा वद' इति पूर्वमेव सूच्यते । असंसक्तमिति क्रियाविशेषणं वा ॥

197 -19  धर्मार्थसहितं । अर्थः-रामस्यास्त्रादिलाभरूपः-ति.
1207 -17  संहारान्नाम दुर्धर्षान् । अत्र वक्तव्यं उत्तरत्र (28-3 पुट 244) वक्ष्यामः ।
210 -7

 त्रिशीर्षाविव पन्नगौ । अत्र 'कलापिनौ धनुष्पाणी' इति विशेषणद्वयस्वारस्यात्, एकपार्श्वे धनुः अपर-