पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

46

स. श्लो.
150 -33

वावातामपरे तथा । अत्र श्लोके 'हयेन' इति स्थाने 'हस्तेन' इत्यपि पाठः । 'ब्रह्मादयः चत्वारः प्रधान- ऋत्विजः महीषीपरिवृत्तिभ्यां सह वावातां अपरां पालाकलीं च राज्ञो दक्षिणार्थं परिगृह्य हस्तेन सम- योजयन्-रमणवद्धस्तेनागृह्णन् । अत्र श्रुतिः 'अम्बे अम्बाल्यम्बिकेति पत्नीमुदानयति' इत्यादिः । उदानयति–हस्तेन गृह्णातीत्यर्थ इति भास्करः । सूत्रं च-'महिषीं ब्रह्मणे ददाति वावातां होत्रे परिवृत्तिमुद्गात्रे पालाकलीमध्वर्यवे' इति । पश्चात् प्रतिनिधिद्रव्यदानेन निवर्त्येरन् । 'कृताभिषेका महिषी परिवृत्तिरुपेक्षिता । वावाता भोगिनी पात्रप्रदा पालाकली मता' इति वैजयन्ती । -गो.

अथ होत्रादयो महिष्या-कृताभिषेकया परिवृत्त्याराज्ञो भोगाद्वहिष्कृतया दास्या च सह वावातांराज्ञो वल्लभां भुजिष्यां अश्वेन समयोजयन्निति सम्बन्ध इति केचित् । अपरे तु वावाताशब्दो राज्ञो मध्यमजातीयद्वितीयभार्यावाची । तदुक्तमैतरेयारण्यकभाष्ये तृतीयपञ्चिकास्थद्वाविंशतिखण्डस्थवावातेति प्रतीकव्याख्यानावसरे-'राज्ञां हि त्रिविधाः स्त्रियः; उत्तममध्यमाधमजातीयाः । तासां मध्ये उत्तमजातेः क्षत्रियाया महिषीति नाम, मध्यमजातेर्वैश्याया वावातेति, अधमजातेः शूद्रायाः परिवृत्तिरिति' । अत एवाश्वलायनसूत्रे दशमाध्यायेऽष्टम-खण्डस्थवावातेतिप्रतीकं गृहीत्वा, द्वितीया भार्येति व्यख्यातं नारायणवृत्तिकृता-ति.

हयेन-अश्वेन समयोजयन्–अश्वाङ्गसंयोजनरूपविधिं कारयामासुरित्यर्थः । एतेन पत्नीदानपरत्वेन व्याख्यानं प्रत्युक्तम् ; दानस्यात्रानुक्तेः, अध्याहारे गौरवाच्च-शि.