पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

45

अनेन मेऽनपत्याय दत्तेयं वरवर्णिनी । याचते पुत्रतुल्यैषा शान्ता प्रियतरात्मजा । सोऽयं ते श्वशुरो ब्रह्मन् यथैवाहं तथा नृपः' इति । (अत्र याचत इति चतुर्थ्यन्तम्) अत एव प्राक् सान्तः- पुरस्याङ्गदेशगमनमुक्तम् । कन्यास्नेहाद्धि तासां (अन्तः पुरस्त्रीणां) गमनमिति भाति' (11-18) इति व्याचख्याविति ॥
स. श्लो.
123 -22 गच्छन्ति स्मापदेशात् ॥ देशात्-तस्मात्प्रदेशात् अपगच्छन्ति स्म--इति वाऽन्वयः ॥
123 -23 दुःखं स्म परिवर्तते । अत्र दुःखमिति क्रियाविशेषणं वा ।
124 -30 वव्रे प्रसादं विप्रेन्द्रात् । शपेदिति भीतः ऋश्यशृङ्गात् प्रसादं वव्रे-प्रसादप्रार्थनायाः फलमाह-मेति ॥-विप्रं-विभण्डकं मन्युर्मा विशत्विति विप्रेन्द्रात् ऋश्यशृङ्गादेव प्रसादं वव्रे । त्वदानयनेन त्वत्पितुः

विभण्डकस्य मयि मन्युर्यथा नोदेति तथा स त्वया प्रार्थनीय इति ऋष्यशृङ्गमेव नराधिपः प्रार्थयामासेति–ति.

128 -6 प्रदास्यते पुत्रवन्तं । पुत्रवन्तं-पुत्रप्रदानसमर्थे पुत्रयुक्तं वा-गो । पुत्रवन्तमित्यनेन 'जातपुत्रः कृष्णकेशः अग्नीनादधीत' इति विध्युक्तमग्न्याधानाधिकारित्वं सूचितम् । तेनाहिताग्नित्वेनार्त्विज्याधिकारस्तस्योक्तः–ति.
129 -11 पुरा देवयुगे । एतच्चतुर्युगात् प्राक्तनचतुर्युग्याद्येति-ती. देवयुगे-कृतयुगे । यद्वा हे देव पुरा

युगे-कृतयुग इत्यर्थः—गो.

133 -2 देववर्णिनम् । 'वर्णः स्वर्णे व्रते स्तुतौ' इति कोशात्-वर्णशब्दस्य व्रतार्थकत्वेन देवव्रतिनमिति वाऽर्थः । तेन सामान्यमनुष्यैरनुष्ठातुमशक्यैर्व्रतैर्विशिष्टत्वं बोधितम् ।