पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

44

स. श्लो.

रोमपादयोः संख्यातिरिक्तः सम्बन्धः आसीदिति प्रतीयते । शान्ताया जनकपितृत्वरूपः सम्बन्धः दशरथस्येति तत्र गोविन्दराजीयम् । नवमसर्गे रोमपादजामाता दशरथस्यापि रोमपादमित्रत्वात् जामातैव इति निर्वहन्नपि शिरोमणिकारः अत्र (11-18) 'सम्बन्धकं-शान्ताजनकत्वेन तच्छ्रशुर त्वरूपं' इत्याह । भागवते 'रोमपाद इति ख्यात-स्तस्मै दशरथः सखा । शान्तां स्वकन्यां प्रायच्छत् ऋश्यशृङ्ग उवाह ताम् (9-23-7) इति श्लोकः अत्रोपष्टम्भकः । एवं स्थिते-दशरथस्यापुत्रत्वव्यपदेशः राज्यार्हपुरुषसन्तत्यभावात्, राजमहिषीषु पुत्रानुत्पत्तेरिति वा निर्वाह्यम् ॥
परन्तु हरिवंशे-'अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् । रोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत्' (1-31-46) इति दृश्यते । अनेन रोमपादस्यैव दशरथ इति नामान्तरमासीदिति ज्ञायते । एवञ्च दशरथसुतेत्युक्ते रोमपादसुतेत्येवार्थः । अत कतककारोऽपि-11-5 श्लोकव्याख्याने-'कश्चित् दशरथस्य शान्ताख्या भविष्यतीत्यवोचत् । एवं मृषा प्रलप्य तत्समर्थनाय भूयोऽनेकमृषाऽवोचत्' इत्याह ॥
एवं गोविन्दराजस्य मृषावादित्वकल्पनस्य सुलभत्वेऽपि भागवतश्लोकस्य का गतिः ? कतकरीत्या भागवतोक्तं सर्वथा निरवकाशम् । गोविन्दराजीयरीत्या तु हरिवंशोक्तं सावकाशम् ; सुता-दत्तसुता' इति वक्तुं सुशकत्वात् । अत एव तिलककृदपि ९ सर्गे कतकरीतिमनुसरन्नपि २२ सर्गे 'रोमपादेन सम्ब- न्धश्चार्य तादृशः, येन दशरथस्यापि जामातृत्व-व्यवहारयोग्यः ऋश्यशृङ्गः । एतदेवाभिप्रेत्योक्तं प्राक् 'तव जामाता' इति । क्वचिञ्चैवं पठ्यतेऽपि-