पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
508
[बालकाण्डः
वैष्णवधनुःप्रशंसा

 तदा कीदृशं निश्चयं प्राप्तवन्त इत्यतः-जृम्भितामित्यादि । विष्णुपराक्रमो हुंकाररूपः, तेन शैव धनुर्जृम्भितं दृष्ट्वा तदा विष्णुं विष्णुबलं अधिकं मेनिरे । सिद्धान्तस्तु त्रिब्रह्मसु कालत्रयेऽपि 'शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' इति प्रसिद्धक्षत्रधर्माणां प्रसक्त्यभावाद्विना क्षत्रधर्मं स्वसृष्टप्रजारक्षाऽसम्भवात् तत्तदर्थमग्निभूप्राधान्येन परिगृहीतचतुर्मुखप्रदेशरुद्रविष्णुमूर्त्योर्धनुर्ग्रहप्रमुखसकलक्षत्रवर्मसहजस्वभावयोर्यदा यस्मिन्नुत्कटभूमरजश्शक्क्त्यावेशस्स तु तदाऽधिकक्षत्त्रबलभानो भवति । अन्योन्यथा चलं गुणवृत्तमिति न्यायेन (परिगृहीतचतुर्मुख) गुणौत्कठ्यानौकठ्ये तु न व्यवस्थिते । योऽशेषवानरलक्ष्मणोपेतो रामोऽपि भगवानेकेनेन्द्रजिता सर्वात्मना जित एव । स एव पुनर्द्देवतासाहाय्यादुज्जीविताशेषपरिकर उत्कटरजश्शक्तिस्तमप्यजयच्च । अतश्व द्वन्द्वयुद्धे किंचित्क्षत्रबलाधिक्यमानम् विष्णोः, त्रिपुरसंहारदक्षाध्वरादौ रुद्रस्य । वस्तुतस्तु-क्षत्रधर्मप्राबल्यं रुद्रस्य, अग्नितत्त्वत्त्वात् । अतो ब्रह्मविद्भिः रुद्रोऽधिको विष्णुर्न्यूनस्सवाऽधिको न्यून इति दुर्मतिर्दूरे त्याज्या । एकस्यैव ब्रह्मणः प्रत्यग्वदेव गुणभेदमात्रनिबन्धनरुद्राविष्णुशब्दतो भेदाभावात् ॥
 यस्तु रुद्रोपाधिर्भगवानादिगुरुः स एव विष्णूपाधिरिति यश्चैवमुपाधिस्स एवोपाधिरिति वामदक्षिणोर्ध्वाघोऽवयववत् किंचित्कचित्कदाचित् गुणवत्त्वेनाधिकत्वेन न्यूनत्वेन च भाति । सर्वोऽप्ययमेकधर्म इति न वृथोल्लाळनं कर्तव्यमिति ॥१९॥