पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५ सर्गः]
505
स्वयं तु कथयामास स वैष्णवधनुःकथाम्

 युयुत्सव इति । त्रिपुरावासिभिरिति शेषः । त्रिपुरघ्न-तद्धननसाधन मित्यर्थः ॥१२॥

 तदिदं वैष्णवं राम ! धनुः परमभास्वरम् ।
 समानसारं काकुत्स्थ ! रौद्रेण धनुषा त्विदम् ॥ १३ ॥
 [१]तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ।
 शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ॥ १४ ॥

 [२]तस्येदानीं असमानसारतामाह-तदा त्वित्यादि । अग्निमनीकं सोमं शल्य विष्णुं तेजनं इति विष्णोः रुद्रसंहारपरिकरान्तर्भावश्रवणाद्विष्णोश्चान्यत्र सर्वत्र सर्वासुरसंहारकत्वेन प्राबल्ये चाविवाददर्शनात् अयं रुद्राद्दुर्बलस्समोऽधिको वेत्येवं शितिकण्ठस्य विष्णोर्बलाबलनिरीक्षया सर्वा देवताः पितामहं पृच्छन्ति स्म ॥ १४ ॥

 अभिप्रायं तु विज्ञाय देवतानां पितामहः ।
 [३]विरोधं जनयामास [४]तयोः सत्यवतां वरः ॥ १५॥
 [५]विजये च महद्युद्धमभवद्रोमहर्षणम् ॥
 शितिकण्ठस्य विष्णोश्च परस्पर[६]जिगीषिणोः ॥१६॥

 स च भगवांस्तेषां अभिप्रायं उक्तरूपं विज्ञाय ;अथकस्यैव श्रीमदादिब्रह्मणो मूर्तित्रये प्रतीच इव स्थिते मोहादुपाधिभेदाव


  1. कदाचिद्देवताः-ङ.
  2. धनुर्द्वयस्य तौल्ये एकधनुषो भङ्गे कृते किं द्वितीयभङ्गेन ? इत्याक्षेपः स्यादितितदपेक्षयाऽस्य वैशिष्ट्यमुच्यत इति भावः.
  3. बहुश उपदेशेऽपि नैषां चित्तं समाधत्ते; अतः क्रिययैव बलतारतम्यं दर्शयिष्यामीत्यभिप्रेत्य विरोधं जनयामास । अहं धन्वी प्रधानः, विष्णुस्तु ममोपसर्जनम्' इति रुद्रेणोक्तमिति विष्णुं प्रत्युक्त्वा, शराग्रतयाऽवस्थानात् मयैव त्रिपुरहननं कृतम् इति विष्णुनोक्तमिति रुद्रं प्रत्युक्त्या च विरोधजननमित्यवगभ्यते-गो.
  4. तयोःसत्वपरीक्षगा-ङ
  5. विरोधे-इत्येव सर्वकोशेषु दृश्यते.
  6. जयैषिणोः-ङ.ज.