पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
502
[बालकाण्डः
वैष्णवधनुःप्रशंसा

 पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
 क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २२ ॥
 एवमुक्त्वाऽर्घ्यमादाय भार्गवं भीमदर्शनम् ।
 ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ २३ ॥
 प्रतिगृह्य तु तां पूजां ऋषिदत्तां प्रतापवान् ।
 [१]रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्सप्ततितमः सर्गः


 घोर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुस्सप्ततितमः सर्गः


अथ पञ्चसप्ततितमः सर्गः
[वैष्णवधनुः प्रशंसा]

 राम ! दशरथे ! राम ! वीर्यं ते श्रूयतेऽद्भुतम् ।
 धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥

 अथ जामदग्न्यस्य रामाभियानम्-रामेत्यादि । निखिलेन-कार्त्स्न्येन ॥ १ ॥

 तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।
 तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ॥ २ ॥


  1. एतदनन्तरं तस्मिंस्तु घोरे जमदग्निसूनुना त्वासादिते राममभि प्रकोपे ॥ दृढं नरेन्द्रस्य बलं महाबलं भयं प्रविष्टं च विषादितं च ॥ इत्यधिकं-ङ.