पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३ सर्गः]
497
जगृहुश्चोमिलादीनां पाणीन् लक्ष्मणपूर्वकाः

 ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।
 [१]यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥ ३४ ॥

 वेदिं-पालिकाद्युपलक्षितवेदिं । राजा-जनकः । यथोक्तेनेति । रामलक्ष्मणभरतशत्रुघ्नलक्षणक्रमेणेत्यर्थः ॥ ३४ ॥

 पुष्पवृष्टिर्महत्यासीत् अन्तरिक्षात्सुभास्वरा ।
 दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥३५॥
 ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।
 विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥३६॥

 तदद्भुतमिति । पुष्पवृष्ट्यादिकमित्यर्थः ॥३६॥

 ईदृशे वर्तमाने तु तूर्योद्धुष्टाननादिते ।
 त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ ३७ ॥

 तूर्याणां घुष्टैः-घोषैः निनादितं-तथा-तादृशकाल इत्यर्थः । [२]अविशब्दनत्वात् 'घुषिरविशब्दने' इति नेट् । त्रिरग्निमित्यादिः उपसंहारेण वादः ॥ ३७ ॥

 [३]अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः |
 राजाऽप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिसप्ततितमस्सर्गः



 पश्यन्निति । वधूवरसंसर्गकल्याणमिति शेषः । दण्ड (३८)मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिसप्ततितमः सर्गः



  1. एतदनन्तरं, काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु । इत्यधिकं -ङ.
  2. शब्देन स्वाभिप्रायप्रकाशनं विशब्दनम् ।
  3. एतदतनन्तरं 'प्रीयमाणो दशरथः पुत्रान् पुत्रवतां वर.' इत्यधिकं-ङ.