पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
456
[बालकाण्डः
शैवधनुःप्रशंसा

 ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।
 साधनानि, मुनिश्रेष्ठ ! ततोऽहं भृशदुःखितः ॥ २२ ॥

 क्षयं यातानीति । प्राकारयुद्धवशादिति शेषः ॥ २२ ॥

 ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् ।
 ददुश्च परमप्रीताः [१]चतुरङ्गबलास्सुराः ॥ २३ ॥

 प्रसादयमिति । प्रासादयमिति यावत् । चतुरङ्गबला इति । चतुरङ्गबलदा अभवन्नित्यर्थः ॥ २३ ॥

 ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।
 अवीर्या [२]वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ २४ ॥

 अवीर्याः–अर्धवीर्याः । वीर्यसन्दिग्धाः–आहिताग्नित्वान्निष्ठायाः परनिपातः, संदिग्धवीर्याः बलात्कन्याजिघृक्षवस्सर्वे नानादिशो ययुः । समवायं विसृज्येति शेषः ॥ २४ ॥

 तदेतन्मुनिशार्दूल ! धनुः परमभास्वरम् ।
 रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ! ॥ २५ ॥

 तदेतदिति । उक्तवृत्तान्तकमित्यर्थः ॥२५॥

 यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
 सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्षष्टितमः सर्गः

 अचर (२६-१/२) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्षष्टितमः सर्गः


  1. चतुरङ्गबलमिति सर्वत्र पाठः ।
  2. सन्दिग्धवीर्याः–अहिताग्न्यादित्वात् परनिपातः-ति.वीर्यसन्दिग्धा इति सोपहासोक्तिर्वा.