पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९ सर्गः]
413
तदा शशाप स क्रोधात् वासिष्ठादीन् स्वनिन्दकान्

 महोदयश्च दुर्बुद्धिर्भामदूष्यं ह्यदूषयत् ।
 दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥ २० ॥

 मामदूष्यं हीति प्राग्वदभिमानात् ॥ २० ॥

 प्राणातिपातनिरतो निरनुक्रोशतां गतः ।
 दीर्घकालं मम क्रोधात् दुर्गतिं वर्तयिष्यति ॥ २१ ॥

 प्राणातिपातः-प्राणनाशनम् । ननूग्रतपस्वित्वेऽपि ब्रह्मणा इदानीमपि राजर्षित्वानुग्रहतः क्षत्रियत्वानपायात् क्षत्रियचण्डालयाजनस्य सर्वलोकविगर्हितस्य सर्वथैवान्याय्यत्वात् 'प्रत्यगेनमभिचारस्तृणुते' इति न्यायेनान्याय्यकारिणोऽस्यैव तच्छापकृत्यया नाशने न्याय्ये कथं वासिष्ठेषु यथावादिषु शापकृत्यप्रवृत्तिः ? उच्यते-अस्य वसिष्ठवैरनिर्यातनका- मनोपेततपस्वित्वात् भगवताऽपि तत्फलस्यैव प्रदातव्यत्वाद्वासिष्ठानां च तन्निमित्ततः किञ्चित्प्रारब्धस्य च भोक्तव्यत्वात् तच्छापत एव तत्तपोविनाशस्य चावश्यं भाव्यत्वात् भगवदुपासनायाश्च अमोघफलत्वात् भगवदाज्ञयैव वासिष्ठेषु शापप्रवृत्तिः । एतेन वक्ष्यमाणसृष्टिसामर्थ्यं च भगवदाज्ञयैवेति व्याकृतम् । अत एव देवैरेव तत्सर्गो निवार्यते । भगवतस्तद्ब्रह्मविद्याघोरांशमूलक्षुद्रसर्गस्य चेष्टत्वात् 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्' इति न्यायेन भगवदनुमतैव तत्सृष्टिः ॥ २१ ॥ एतावदुक्त्वा वचनं विश्वामित्रो महातपाः । विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनषष्टितमः सर्गः

 [१]गर (२३) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनषष्टिमः सर्गः


  1. अस्मिन् सर्गे षष्ठश्लोकानन्तरगताधिकार्धेन साकं गतसर्गगतमधिकमधेमत्र परिगणितं स्यात् ॥