पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६ सर्गः]
395
तेन दृप्तः स चिक्षेप ब्रह्मास्त्रादीन् मुनीश्वरे

 अथ वसिष्ठः पलायमानप्राणिजातं एवमुक्त्वा, विश्वामित्रमिदं वक्ष्यमाणं वाक्यं अब्रवीत् ॥ २६ ॥ ॥

 आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।
 दुराचारोऽसि तन्मूढ ! तस्मात्त्वं न भविष्यसि ॥ २७ ॥

 न भविष्यसीति-नशिष्यसीति यावत् ॥ २७ ॥

 इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।
 [१]विधूम इव कालाग्निः यमदण्डमिवापरम् ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चपञ्चाशस्सर्गः

 विधूमः कालाग्निरिव परमक्रुद्धः वसिष्ठोऽपरं यमदण्डमिव स्थितं ब्रह्मदण्डं उद्यम्य-उद्धृत्य गृहीत्वा तस्थाविति शेषः राज (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीयायां बालकाण्डे पञ्चपञ्चाशः सर्गः

अथ षट्पञ्चाशः सर्गः

[विश्वामित्रनिग्रहः]

 एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
 [२]आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥

 अथ वरप्राप्तसर्वास्त्रबलस्य च नाशनं-एवमित्यादि । एवमुक्त इति । न भविष्यसीत्युक्त इति यावत् ॥ १ ॥

 ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।
 वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ २ ॥


  1. विधूममिव कालाग्निं-उ.
  2. एतदनन्तरं 'प्राहिणोत्तद्वसिष्ठाय विश्वामित्रो महाबलः 'इत्यधिकम् ङ.