पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
394
[बालकाण्डः
विश्वामित्रधनुर्वेदाधिगमः

 उदीर्यमाणमस्त्रं तत् विश्वामित्रस्य धीमतः ।
 दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥

 उदीर्यमाणं-विसृज्यमानमिति यावत् । विश्वामित्रेणेति शेषः ॥ २२ ॥

 वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।
 विद्रवन्ति भयाद्भीता[१]नानादिग्भ्यः सहस्रशः ॥ २३ ॥

 भयादिति । भयहेतोरस्त्रजालादित्यर्थः ॥ २३ ॥

 वसिष्ठस्याश्रमपदं शून्यमासीन्महान्मनः ।
 मुहूर्तमिव निश्शब्दमासीदिरिणसन्निभम् ॥ २४ ॥

 सर्वप्राणिपलायनात् शून्यं वसिष्ठस्याश्रमपदं, अत एव निश्शब्दं, अत एव मुहूर्तमिरिणसन्निभं-निर्वृक्षवृथागुल्मनिर्मानुष्क- कान्तारसन्निभमासीत् ॥ २४ ॥

 [२]वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।
 नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ २५ ॥

 ननु कथं वसिष्ठे विद्यमाने विद्रवणमाश्रमवासिनामित्यत्रोक्तम्- वदत इत्यादि । गाधेय-'द्व्यचः' इति ढक्, गाधेयं नाशयामि, मा भैः हे प्रजाः ! इति वदतो वसिष्ठस्य अभिवादनमनादृत्य व्रिद्रुवुरित्यन्वयः ॥ २५ ॥

 एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
 विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥


  1. नानादिग्भ्य इति द्वितीयार्थे चतुर्थी-गो.-ति. 'गत्यर्थानां द्वितीयाचतुर्थ्यौ' इत्यनुशासनविहिता चतुर्थी-शि.
  2. वदतो वसिष्ठस्येत्यत्र अनादरे षष्ठी