पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
390
[बालकाण्डः
विश्वामित्रधनुर्वेदधिगमः

 विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा ।
 भूय एवासृजत् कोपात् शकान् यवनमिश्रितान् ॥ २० ॥

 अर्दिताः-पीडिताः ॥ २० ॥

 तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ।
 प्रभावद्भिर्महावीर्यैः हेमाकञ्जलकसन्निभैः ॥ २१ ॥

 प्रभा-दुर्निरीक्षतेजः । हेम्नः किञ्जल्कस्य सन्निभास्तथा ॥ २१ ॥

 दीर्घासिपट्टसधरैः हेमवर्णाम्बरावृतैः ।
 निर्दग्धं तद्वलं सर्वं प्रदीप्तैरिव पावकैः ॥ २२ ॥

 हेमवर्णाम्बरेति । पीताम्बरेति यावत् ॥ २२ ॥

 ततोऽस्त्राणि महातेजाः विश्वामित्रो मुमोच ह ।
 तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्पञ्चशः सर्गः

 गर (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्पञ्चशः सर्गः


अथ पञ्चपञ्चाशः सर्गः
[विश्वामित्रधनुर्वेदाधिगमः]

 ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
 वसिष्ठश्चोदयामास कामधुक् ! सृज [१]योगतः ॥ १ ॥


  1. योगतः-योगमहिम्ना । तिरश्चोऽपि ब्रह्मप्रसादात् योगशक्तिरस्तीति ज्ञेयम्-गो.