पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५ सर्गः ]
391
तया भस्मीकृतं सर्वं विश्वामित्रबलं क्षणात्

 अथ विश्वामित्रास्त्राकुलीकृतस्वबलस्य च पुनः सर्गत उपोद्वलनेन वैश्वामित्रसर्वबलनाशः-ततस्तानित्यादि । कामधुगिति सम्बुद्धिः ॥

 [१]तस्या[२]हुंभारवाञ्जाताः काम्भोजा रविसन्निभाः ।
 ऊधसस्त्वथ सञ्जाताः[३]पप्लवाः शस्त्रपाणयः ॥ २ ॥
 योनिदेशाच्च यवनाः शकुद्देशाच्छकाः तथा ।
 रोमकूपेषु च म्लेच्छाः[४]हारीतास्सकिरातकाः ॥ ३ ॥

 म्लेच्छकिरातयवनाः जातिविशेषाः ॥ ३ ॥

 तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
 सपदातिगजं साश्वं सरथं रघुनन्दन ! ॥ ४ ॥
 दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
 विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ ५ ॥
 अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् ।
 हुंकारेणैव तान् सर्वान् ददाह भगवान् ऋषिः ॥ ६ ॥

 विश्वामित्रसुतानां शतं वसिष्ठमभ्यधावदिति । अयमेव किल धेनोर्बलम्, अतोऽयमेव संहर्तव्य इत्याशयेनेति शेषः । हुंकारेण निर्ददाहेत्यस्य बीजं-जपतां वरमिति । सघोरबीजदेवीजप एव तद्वलमिति सूचितम् ॥ ६ ॥

 ते साश्वरथपादाता वसिष्ठेन महात्मना ।
 भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ ७ ॥

 मुहूर्तेन विश्वामित्रसुता भस्मीकृता इति । मासेनानुवाकोऽधीत इतिवदपवर्गे तृतीया ॥ ७ ॥


  1. अत्र 'तस्या इत्यादि चत्वारः' 'दृष्ट्वेत्यादि षट्' इति गोविन्दराजीये दृश्यते.दृश्यते तु सर्वत्र तस्या इत्यादि श्लोकत्रयमेव ।
  2. हुंकारवा ङ.ज.
  3. बर्बराः-ङ. ज.
  4. हारीकाः-ज.