पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
380
[बालकाण्डः
वसिष्ठातिथ्यम्

 ततो वसिष्ठो भगवान् कथाऽन्ते रघुनन्दन !
 विश्वामित्रमिदं वाक्यं उवाच [१]प्रहसन्निव ॥ १२ ॥

 प्रहसऽन्निवेति ! प्रसन्नमुख इति शेषः ॥ १२ ॥

 आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल !
 तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥ १३ ॥
 सत्कियां हि भवानेतां प्रतीच्छतु मयोद्यताम् ।
 राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ १४ ॥

 प्रतीच्छतु–अङ्गीकरोतु ॥ १४ ॥

 एवमुक्तो वसिष्ठेन विश्वामित्रो [२]महामतिः ।
 कृतमित्यब्रवीद्राजा[३]पूजावाक्येन मे त्वया ॥ १५ ॥

 पूजावाक्येनेति । आतिथ्यं करिष्यामीत्येवं पूजाबाक्येनैव मम पूजनं कृतमिति राजाऽब्रवीत् ॥ १५ ॥

 फलमूलेन भगवन् ! विद्यते यत्तवाश्रमे ।
 पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ १६ ॥
 सर्वथा च महाप्राज्ञ ! पूजार्हेण सुपूजितः ।
 गमिष्यामि, नमस्तेऽस्तु, मैत्रेणेक्षस्व चक्षुषा ॥ १७ ॥

 पूजार्हेण-त्वयेति शेषः । मैत्रेण-मत्वर्थीयोऽजन्तः ॥ १७ ॥

 एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि ।
 न्यमन्त्रयत धर्मात्मा पुनःपुनरुदारधीः ॥ १८ ॥

 निमन्त्रणं—भोजनाय प्रार्थनम् ॥ १८ ॥


  1. प्रहसन्निवोत्तमातिथिलाभजहर्षेण-ति, इव शब्द एवार्थे, प्रहसन् सन्नेव-शि.
  2. महामुनिः-ङ.
  3. प्रियवाक्येन-ङ.